________________
B3
गण्डन्यूहसूत्रम् । रनधी टकल्यागन्त्रैिः परसत्ररक्षाप्रतिपन्नैः लोकविशेषवर्तिज्ञानमुखावतीर्णैः सर्वसत्त्वापरिलाचि बुद्धशालनगोचरनिपतित्तथागतशालनरक्षाप्रतिपन्नेवुद्धवंशसंधारणप्रणिविनिर्जातैस्तथागतकुलत्रननवाभिनुः सबैजनज्ञानाभिलापिभिः ॥
___ अब खलु नेत्र बोधिनवानां सपरिवाराणां तेपां च श्रावकमहद्धिकानां तेषां च लोकेन्द्रागां सपरिवारामानेतदभवत-न शक्यं देवकनापि लोकेन तथागतविषयं तथागतज्ञानगोचर तथागताधिष्टानं तथागतवलं तथागतवैशारा तथागतसमाधि तथागतविहार तथामताधिपत्यं तथागत्कायं तथागतझानमगन्तुं वा अवमाहितुं वा अधिमोक्तं वा प्रज्ञातुं वा विज्ञातुं वा विचारयितुं वा विभावयितुं वा विभाजितुं वा प्रभावयितुं वा परसत्त्वसंतानेषु वा प्रतिष्टापयितुम् , अन्यत्र तथागताधिष्ठानेन तथागतविकुर्वितेन तथागतानुभावेन तथागत10 पूर्वप्राणिधान्न पूर्वयुद्धसुकृतकुशलमूलतया कल्याणमित्रपरिग्रहेण श्रद्धानयनज्ञानपरिशुद्ध्या
उदाराधिनुक्त्यवभासप्रतिलम्भन बोधिसत्त्वाच्याशयपरिशुद्ध्या अध्याशयसर्वज्ञताप्रणिधानप्रस्थानेन । अप्येव नाम भगवानस्माकं यथाशयानां वोधिसत्त्वानां सर्वेपां च सत्त्वानामाशयविमात्रतया अविनुक्तिनानात्वतया प्रतिबोधनानात्वतया वचनसंकेतनानात्वप्राप्तानां नानाधि
पतेयभूमिप्रतिष्ठितानां नानेन्द्रियविशुद्धानां नानाशयप्रयोगानां नानाचेतनाविषयाणां नाना15 तथागतगुणनिश्रितानां नानाधर्मनिर्देशदिगभिमुखानां पूर्वसर्वज्ञताप्रस्थानं च संदर्शयेत् । पूर्वबोधिसत्त्वप्रणिधानाभिनिहरिं च संदर्शयेत् । पूर्वबोधिसत्त्वपारमितामण्डलविशुद्धिं च संदर्शयेत् । पूर्वबोधिसत्त्वभूम्याक्रमणविकुर्वितं च संदर्शयेत् । पूर्ववोधिसत्त्वचर्यामण्डलाभिनिरिपरिपूरिं च संदर्शयेत् । पूर्वबोधिसत्त्वयानाभिनिहरिव्यूहावभासं च संदर्शयेत् । पूर्वबोधि
सत्त्वमार्गन्यूहपरिशुद्धिं च संदशयेत् । पूर्वबोधिसत्त्वनिर्याणनयसागराभिनिहरिव्यूहानपि 20 संदर्शयेत् । पूर्वबोधिसत्त्वसमुदागमविकुर्दितसागरव्यूहानपि संदर्शयेत् । बोधिसत्त्वपूर्वयोगसमुद्रानपि संदर्शयेत् । अभिसंबोधिमुखविकुर्वितसागरानपि संदर्शयेत् । तथागतधर्मचक्रप्रवर्तनविकुर्वितवृपभितामपि संदर्शयेत् । तथागतवुद्धक्षेत्रपरिशुद्धिविकुर्वितसागरानपि संदर्शयेत् । तथागतसत्त्वधातुविनयोपायमुखान्यपि संदर्शयेत् । तथागतसर्वज्ञताधर्मनगराधिपतेयता
मपि संदर्शयेत् । तथागतसर्वसत्त्वमार्गावभासानपि संदर्शयेत् । तथागतसत्त्वभवनप्रवेशविकु25 वितान्यपि संदर्शयेत् । तथागतसत्त्वदक्षिणाप्रतिग्रहांश्च संदर्शयेत् । तथागतसर्वसत्त्वपुण्य
दक्षिणादेशनाप्रातिहार्याण्यपि संदर्शयेत् । तथागतसर्वसत्त्वचित्तगतिषु बुद्धप्रतिभासविज्ञप्तीरपि संदर्शयेत् । तथागतसत्त्वविकुर्वितप्रातिहार्याण्यपि संदर्शयत् । तथागतसर्वसत्त्वदेशनानुशासनीप्रातिहार्याण्यपि संदर्शयेत् । तथागतसर्वसत्त्वाचिन्त्यबुद्धसमाधिगोचरविकुर्वितान्यपि संदर्शयेदिति ॥
___ अथ खलु भगवास्तेषां बोधिसत्त्वानां चेतसैव चेतःपरिवितर्कमाज्ञाय महाकरुणाशरीरं महाकरुणामुखं महाकरुणापूर्वगमं महाकरुणाधर्मगगननयानुगमं सिंहविजृम्भितं नाम
१B अवतर्तुम्. . B आज्ञातुं. ३ B om. विभावयितुं. ४ B adds तथागतसर्वज्ञतानुरागाधिपतेयतां संदर्शयेत्,
s6