SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ " एकत्रिंशदधिकरणम्- "भगवद्धास्तु न शाखा हि प्रतियेदम्" ३३५५ इति सूत्रे “उद्गीयम् उपासीत " (छा १|१|१) मन्त्रादिवद् वाऽविशेष " ३२३५६ इति सूत्रे 'कुटरुरसि" (1) वृतीयाम्याये तृतीयपाद:- एकादशपादोपसार १७३ "अनुबन्धादिभ्य मजान्तरपृथक्त्वदृष्ट तदुक्तम्” श५० इति सूत्रे "ते मनसेवाधीयन्त मनमा चीयन्त मनमेव महा अगृवन्त" (1) इति । 1 "नसामान्यादप्युपयेर्मृत्युवन्नहि लोकापति” शश५१ इति सूत्रे “स एष एव मृत्युं य एष एतस्मिन् मण्डले पुरुष" (2) "अभिर्वै मृत्यु ( पृ ३/२०१०) "असौ बाब लोको गौतम नभिस्तम्यादित्य एव समित्" (छा ५४१) द्वात्रिंशदधिकरणम्- | "मूझ तुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ३श३५७ इति सूत्रे क वम् आत्मानम् उपास्ये" (छा ५/१२/१) ' श्रयस्त्रिभवधिकरणम्--- ' "नाना शब्दाविमेदाव" | ३५८ इति सूत्रे 'वेद" "उपासीत" "कतुं कुर्वीत " (पृ) पञ्चत्रिंशदधिकरणम्- -15 1 "काम्यास्तु यथाकाम समुचीयेरन् वा पूर्वत्वमावात " ३/३/६० इति सूत्रे 'नाम प्रक्षेत्युपासीत (छा ७११,५) - } पत्रिंशदधिकरणम्- " समाहारात” ३/३/६३ इति सूत्रे" होतृपदनाद्वैवापि दुरद्गीयम् मनुसमाहरति (छा ११५५) "दर्शनाथ" ३२३२६६ इति सूत्रे "पर्व विद् ह वै अक्षाम यजमान सर्वोच ऋत्विज अभिरक्षति” (छा ४४१७१०) ફનાવી દ્રવ્યમ્ પાદસૂત્રોપની તિરુન~~ ( ४ ) कीदृशी अस्य पादभगति , मतिसूत्रम् उदाहृतयुतम तावत शंकरमाप्यानुयायिन्य यथा पूर्वपूर्वपादेषु प्रद झिता । माण्यान्तरेषु अत्र मतमेव दृश्यते एव । फलं चाम्य शाकरमते सगुण-निर्गुणद्विविष अक्षोपासनाया इतस्तत विक्षिसाया कचित् एकीकरण कचित् पृथक्करणं यथायोगमिति । मतान्तरे तु निर्गुणब्रशासिद्धे मगुणमशोपासनाया एव तथा कृतम् इति विशेष । तेन सर्वमतेषु पादेऽस्मिन् साधनमेव वर्णित निर्णीत च । छात्र शंकरमतानुसारेण निर्गुणश्रशोपास पतत्पदस्थ प्रतिपाद्ये न वा तत् तु शास्त्रसंगत्या निर्णेयमिति यथापूर्वस्मिन् पादे प्रदर्शितम् । अत अत्र प्रतिसूत्र मत्यधिकरणे वा माध्ध श्रुतय समाश्रिता विभिन्नमाप्येपु ता ܝܙ
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy