________________
१७२ व्यास मम्मत ब्रह्मसूत्रभाष्यनिणय. ( ३यः पादः ) વિશાધિશરણમ્ "सैव हि सत्यादय" ३।३।३८ इति । 'लोकाञ्जयति” (वृ: ५।४ १) 'हन्ति पाप्मानम्" - (वृ: ५।३।४) “महद्यशं प्रथमजं वेद सत्य ब्रह्म" (वृ: ५'४१) "तद् यत् तत
तत्यम् असौ स आदित्यः” (वृ ५४।२) પન્નવાધિશરણમ્ “कामादीतरत्र तत्र चायतनादिभ्य" ३३२३९ इति मूत्रे 'दहरोऽस्मिन् अन्तर आकाग."
(छा ८।११) “य एषोऽन्तर्हदय आकाग" (वृ ४४२२) पडविशाधिकरणम् 'आदरादलोप" ३।३।४० इति सूत्रे ‘स या प्रथमाम् आहुति जुहुयात् ता जुहुयात्
___प्राणाय स्वाहा” (छा. ५।१९।१) “पूर्वोऽतिथिभ्योऽश्नीयात्" (जाचालश्रुतिः) "उपस्थितेऽतस्तद्वचनाच" ३३९४१ इति सूत्रे “तद् यद भक्त प्रथमम् आगच्छेत्
तद् होमीयम्” (छा. ५।१९।१) સવિંશધિરજીમ્ ___ "तन्निवारणानियमस्त. पृथगध्यप्रतिब-ब. फलम्" ३।३१४२ इति सूत्रे "तनोभौ कुरुतो
यश्चैतद् एवं वेद यश्च न वेद" (छा. १।१।१०) “यदेव विद्यया करोति
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" (छा. १।१।१०) अष्टाविंशाधिकरणम् । “प्रदानवदेव तदुक्तम्" ३।३।४३ इति सूत्र “इन्द्राय राजे पुरोडाभिकादशकपालमि
द्रायाधिराजाय इन्द्राय स्वराजे"(४) "नाना वा देवता पृथग ज्ञानात्” (देवताकाण्डे) નત્રિાધિકરણમ્ "लिंगभूयस्त्वात तद्धि, बलीयस्तदाप” ३।३।४४ इति सूत्र “तत पत्रिंशत् सहस्राणि __ अपश्यद् आत्मनोऽग्नीन् अर्कान् मनोमयान् मनश्चित" (वाजसनेयके अग्नि. रहस्ये) "प्राणचितः” (तत्रैव) “यत् कि च इमानि भूतानि मनसा सकल्पयन्ति"
(तत्रैव) 'पूर्वविकल्प प्रकरणात् स्यात् किया मानसवत् ३।३।४५ इति सूत्र “इष्टकाभिः अभि
चिनुते” () “मनोग्रहं गृलामि” () "अतिदेशाच” ३।३।४६ इति सूत्रे “एकैक एव तावान् यापानसौ पूर्व" (2) “विद्यैव तु निर्धारणात्" ३।३/४७ इति सूत्रे "ते हैते विधाचित एव" (४) "श्रुत्यादिवलीयस्त्वाच न बाध.” ३३४९ इति सूत्रे “विद्यया हैवत एवंविदश्चिता
भवन्ति" (2) '
.