________________
३७
प्रथम' पा६ -ब्रह्मास्त्ररचनाकशिल ततोऽधिकतया युक्त्यनुसरणमूल मन्यत । अवयव वयात्मकन्यायम्य लापमान अधिकरणान्त र्गत-पूर्वोतरपाद्वये तान्यायम्म अन्तर्मापात, फ्यायां च ताना विषय-प्राहुल्य प्रसाध | तेन अवापि अधिकरणरचनायो युक्त्यनुसरण मुख्यतया प्रतिमाति। एव च सूत्र रचनायामपि युक्त्यनु मारिता इत्यते एव । एनत् तु नात्र रिचायत, यापुण्यमयात स्पस्त्वाया तथा च तमन्य रचनायो युक्त्यनुसरणम् अपरमेक कीरा मिति सिद्धम् । तथापि एतत फोल न मुत्पम् । मुम्य तु श्रुति का याय-पदाधिकरण-मात्मायम्,-'तन्न विस्मयम् । एतत् सर्व तु ममण वक्ष्यते । न विमव्यम् -- तत् अन्यरचना मान अन्यतात्पनिगायकमिति च ।
प्रयनामनिर्णय प च यदि युक्त्यनुमरणम् एतद्-अन्यरचनाया एफ की लम्, तता आदी अा निkut4--कि नाम त अन्यम्य मयितुम् चितमिति , यत सूता एतद्प्रन्यनाम निहाक सूत्रादिकम् एतत्मन्यमध्ये युवापि न एतम । स्तुतस्तु यहुमि नाममि अयोऽयं रोके प्रथित , पतध उतमेव । तेन अम्मामि युक्तिसहाय ममि एतमान्यनाम आदी निर्गयम् । यत एतेनापि पत मागमूसमन्यम्य तापल्यनिर्णय सहायो मविपति।।
दृश्यते च---अन्य सूसात्मकमन्यम्य प्रथम सूतम अयातो यमजिज्ञासा | पव चेट "तत्स्नात्मको प्रन्यो प्रध्मनानाय रचित-त्या न कोऽपि सन्देहामर । तेन ॥तस्य “अमसूत्रम्" इति नाम सरतमेव प्रतिमाति। तथैय अन्योऽयं ग्राम प्रतिपादनपरोप निपपरनाम-वेदान्ताना मीमामा-५---इति "तस्य अपरसूत्राणाम् मालोचनेन परिजायते । ततो प्रमण्येव वेदान्ताना तात्पर्य , वेदान्तश्च धेय परमागप, तेन “तरमीमासा' नामापि अम्प सरतमेव । ततश्च वेदान्तसिद्धान्त एवास्य अवलम्बनम्, उपजीयन , तद्वेदान्ताव सम्पनेन अत्र दानिकरीत्या तत्त्वनिर्णयाठिक तम्, अतोऽस्य "यदा-तदर्शनम्” इति नामापि युज्यते । मयवा धेतसिद्धान्त पया हसते, तेनापि “वेदान्तदर्शनम्” इति नामापि मम्य मतमेव । एवं च अम्य यानि नामानि सितानि लोके, तानि सर्वाणि पायेण प्रथम सूत्रार्यालोचनेन भायन्ते । इत्यते च एवं, यत् सूzता व्यासेन एतस्य मन्यस्य केनापि नाम्ना न निद कृत , अतो बहुभि नाममि अर्य लोके मसिदि गतः। एव च एतद्मन्यस्य नामनिर्धारण प्यासम्म मुक्तिप्रियत्वस्य नितानम् एकम् । यतो प्रन्यम्य विषयानुसारेण तस्य यथायोम्यनामनियो भक्तु, तदेय नाम ज्यामन्य अभिमत भविष्यति-इत्येव तस्य अत्र आशय
आमीत्प ति सामान्यते । अन्यथा अन्यादी अन्भान्ते वा, एफेन सूत्रेण मन्मनामनिदेय कृते का वा महती भति अभविष्यत् । तथापि एतम "भिजुत्र"-नामफलपे यो हेतु, तत्र किचिन नातव्यम् अस्ति । पाराशर' इति व्यासस्य एक नाम, तस्म पराशरपुत्पात् । मितब्दश्य पाराशर-शस पर्याय-इति अमरकोपमन्ये त्यते । "मिक्षु परिमाद