SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ तृतीया-पाये द्वितीयपाद -पष्ठ प्रतितावनाधिकरणम् १३७ तथा पञ्च समामि गृहीतानि । रामानुज-निवा-पलममाप्येषु अधिकरणं न रचितम् । तत्र रामानुजमते एतत् सत्र तकीयमाधिकरणस्य पञ्चदशम सूत्रेषु एकादशसूत्रम्, नियामते तदीयचतुर्माधिकरणम्य विशतित्यकेषु सत्रेषु वा सत्र, तथैव बलममाप्ये तदीयपष्ठापिकरणस्य चतुर्प सूत्रेषु चतुर्भ सूत्रम् । ता श-नि-य-माप्येषु अधिकरणस्य अरचनाया दोप । तानि च नर सूनाणि१ । “ प्रताप हि प्रतिपति ततो ।५ । "अतोऽनन्तन तथा हि लिम्" पीति घ भूय" ३।१२० (३४०) श१६ (३४४) २ । “तस्यकमाइ दि" ३।२।२३ (३२१)/६ । उमेयव्यपदेशात् त्वरिपुण्डलपत्” ३ । "अपि च मराधने मन्यशानुमा ३२।२७ (३४५) नाम्याम" ०४ (३१२)/ ७ । "प्रकाशयपद् वा तेजस्त्यात ४ | "माादियणावाप्यं प्रकाश २०२८ (३४६) कर्मण्यम्यासात १२५ (३४३)/ ८ । “पूर्वपद् पा' ३।२।२९ (३४७) ।। "प्रतिपेयाच' ३।१० (३४८) तत्र ( १ ) "adalara हि प्रतिपति ततो ययीति च भूय" ३।२।२२ (३४०) इत्यत्र "प्रतापत्यम्" इति प्रथमान्तपदात अनेन अधिकरपरम युज्यते, चतुर्यसामान्यनियमाए । हि-कार च-फारम्ध नात्र विद्ययान्तरस्य पापी, पावस-प्रमोद। विशेष-नियमाभ्याम्, विषयश्रुति मेवात् ५फदिग-वि-प-नियमाय । तेन रा-नि-य-माप्येषु अधिकरणम्य अरचनाया दोप । विधेया तरत्वम्प मनीकारे तपाम् अदोपत्वं स्यात्, शिष्टानां पचाना मायानामेव दोष भवेत् । परन्तु विपयतिभेद तन्मतेऽपि स्पीति । अतो न शिष्टा दुष्टा । अत्र चतुर्य-सामान्य नियम तभा एकापस द्वारा योदश-विशेप-नियमा द्रव्या । (२) 'तत्यकमाइ हि" ३।२।२३ (३४१) इत्या “तदन्यतम्” इति प्रथमान्तपात चतुर्थसामान्यनियमेन, अभिकरणम् आरम्मतीय परन्तु हि-कारेण एतदर्थस्य साकक्षित्वन पष्ठ विशेषनियमात नास्य अधिकरणार मत्तम् । मावमाप्ये तथा परमभाप्ये अधिकरणस्य मारम्मात् तयोरेय टोप । एतत सूत्रम् माध्यमाप्ये तदीयसुर्दशाधिकरणस्य पञ्चम स्त्रेषु प्रथम सूत्रम्, परममाप्ये तु तदीय-सतमाधिकरणस सूत्रद्वयमध्ये द्वितीय सूत्रम् ।। ( ३ ) “अपि च सगपने प्रत्यक्षानुमानाम्याम्" ।२।२४ (३४२) इत्यत्र प्रभमा तपदामापात् नास्स अधिकरणारम्मत्यम् । चतुर्यसामान्यनियमात्, ५४विशेपनियमात् च । (१) "प्रका-विपश्चाविशेष प्रकाशय फर्मण्यम्यासात्" श२।२५ (२४३) इत्यत्र "अवैशेय" तथा "प्रकास" इति प्रथमान्सपदयात् अत्र अधिकरणारम्म संगच्छते एष, चतुर्थ सामान्यनियमात, तथापि च कारस्यात् तनिषेध, ५४विशेपनियमात् । पलममाप्ये अधिकरणा
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy