________________
व्यामसम्मत ब्रह्मभूभा निर्णयः ( ३यः पादः । कम्यते, पाठविशेषनियमात् । भ-रा-नि-श्री-श्रीप-वि-पाठ एतम्य अधिकरणाम्भशापि नोदेति । अत्र 'वयात्" इत्यपि पाठ शङ्करभाष्ये पार-तररूपेण दृश्यते ।
(६) “आह व तन्मात्रम्" ३।२।१६ (३३४) इत्यत्र "त-मात्रम्" इति प्रथमान्तपदसत्त्वेऽपि चकार-योगान् अधिकर गार भनिय । चतुर्थसामान्यनियमात्, परविशेष नियमाच ।
(७) "दर्शयति चाथो अपि स्मार्थते' ३।२।१७ (३३५) इस्यत्र प्रयमन्तिपदामापात् नाम्य अधिकरारम्भकत्वम् । चतुर्थमामा-यनियमात, पठविशेपनियमाच्च ।
(८) “अतएव चोपमा सूर्यकादिवत्" ३।२।१८ (३३६) इत्यत्र "उपमा" इति प्रथमानवदन्य सत्तात् यद्यपि अधिकरणामः सगत, चतुर्थसामान्यनियमात, तथापि चकारयोगात् तन्निषेध कलनीय, पटविशेपनियमान् । माध्वभाष्ये अनेन अधिकरणारमात् दोष । तत्र तत् तदीयदशमाधिकरणन्य एकमेव सूत्रं च ।
(९) "अ'बुवदग्रहणान् तु न तथात्वम्" ३।२।१९ (३३७) इत्यत्र "तथात्वम्” इति प्रयमान्त पदमत्त्वेऽपि अनिवार्थक-तु-शनात् अधिकरणार मनिषेध । चतुसामान्यनियमात, नवमविशेषनियमाच्च । मध्वममाप्ययो अधिकरणारम्भात तयोरेव ढोप । माध्वमते एतत् 'भूतं तदीय कार्यशाधिकरणस्य एकमेव सूत्रम् । बहममते तु तदीयपष्ठाधिकरणग्य चतुर्यु मूत्र एतद्वि प्रथम मृत्रम् ।
(१०) "वृद्वितासभाक्त्वम-तभावानुभयसामञ्जस्यादेवम्” ३११२०(३३८)इत्यत्र "वृद्धिहालभानसम्” इति प्रथमा-तपतमत्वेऽपि चतुर्थसामान्यनियमात् तथा "एक" पदेन मांकनत्यप्रयगान् नान्य अधिकरणारम्भकावं युक्तम्, सप्तमविशेपनियमात । माध्वभाप्ये अधिकरणार मात नन्य दीपप्रमग । नत्र एतत् मूत्र तदीयहादशाधिकरणग्य सूत्रद्ययमध्ये प्रथम सूत्रम् । ग-श्री-श्रीर-पाठे परमपि पतग्य शेपन गृहीतम् । तन्न युक्तम्. परमूने चकारण देतो पिनातीयवैराण्याय मचनात । चतुर्थविशेपनियमात ।