________________
व्यानसम्मत-त्रात्रभाष्यनिर्णयः ( ३यः पादः ) लो रानम् । अतएव एतद यायस्य साधना-याय नाम भवितुम् अर्हति । परलोकगमनागमनादिप्रकारवर्णनन्य आपातहल्या फलाध्यायविषयत्वेऽपि नात्र अप्रासंगिकत्वम् अप्रामाणिकर वा कल्पनीयम् । _____ाना द्रव्यम् विभिन्न भाप्यमध्येषु कथमेतत् उपस्थापित भाभि इति । तत्र शाकरमत जीवस्य परलोकगमनागमनविचारपूर्वकवरायानरूपणरूपसाधननिर्दे। । भाकरमते प्रायेण तथैव ।। रामानुजमत जायदाद्यवस्थावस्थितस्य जीवस्य दोषादिनिरूपणम् । नियामते ससारस्य दोपनिरूपणेन ततो विरक्तिप्रदर्शनम् । मा बमते वयार्थ गत्यादिनिरूपणम् । श्रीमते उपासकस्य नित्यत्वादियुक्तस्य जीवस्य गत्यातिनिरूपणम् । श्रीमते जीवस्य लोकान्तर गमनागमनविचार ।
"तपा तात्पर्यपालोचने कृते भाप्यागो मतभेद नाममात्र पर्यस्यति । अन तपादप्रतिपाद्य तथा च अस्य पादसगतिः वैराग्यनिरूपण या एक वक्तं शक्यते । एतदनुसारेण च एतत्पादीयाधिकरणानि सूत्राणि व्याख्येयानि । इति नबमपादसमालोचनम् ।
इति तृतीयाध्याये प्रथमपादोपसहार ।