SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ततीया पाये प्रथमपादः-नवमपादोपसहार । १३१ "संयमने त्यनुभूयतरेपामारोहापरोहा तातिदर्शनात्" ३१।१३ इति सूत्रे 'अब लोको नास्ति पर इति मानी पुन पुन परमापयते मे" । (कठ २६) 'पिचाफामणोिित तु प्रष्ट तत्वात्" ३।१।१७ इति सूत्रे भय एतयो पोर्न कतरणचने तानि इमानि बुद्रामि अमात् भावनि मृतानि मन्ति" (छा ५/१०८) चन्द्रमममेव ते सर्वे गन्ति' (फी १२) “न तृतीये तथोपलो" ३११११८ इति सूझे “पञ्चम्याम आहुती आप पुरुषवचसो मन्ति' (छा ५३३) “जायस्व प्रियस्व इति एतत् तृतीय स्थानम्" (छा १०१८) "तृतीयारोप संक' ३।१।२१ इति सूने "श्रीण्येव वीजानि मपन्ति आह जीवम् टमिलम्" (छा ६।३१) चतुयाधिकरणे"तत्सामायापति " ३।१।२२ इति सूो "अभ एतमेव अपान पुन निवन्त यधैतम् भाकासम् आकाशाद् वायु पापुला धूमो मपति धुमो भूत्वा अनं माति, अनं भूत्वा मेपो भयति, मेघो भूत्वा प्रवर्षति” (छा ५।१०५) પધમાધિ રખેनातिचरण विपात" ३११२३ इति सूत्रे “अतो वै खलु दुनिपतरम्" (छा ५१०६) पश्यधिकरण“अन्याधिष्ठितेषु पूर्वपदमिलापान्" ३११२४ इति सूत्रे “त इह वीहियवा जोपविन सतय तिलमा।। इति जायन्ते" (छा ५५१०६) 'रमणीयचरणा" (छा १०७) "रेत सिम्योगोऽय" ३११।२६ इति सूत्रे "यो रेत सिधति भूय एव भवति" (छा ५/१०६) "योने शरीरम्” ३११।२७ इति सूत्रे रमणीयचरपा" (छा ५।१०७) इति । ની દ્રવ્ય પતાદશત્રોની યુતિનેન– (४) कीसी अस्य पादसगतिः भवितुम् उचिता। उदाहतग्रुतिसन्दप नीवाना परलोकगमनप्रकार, संसारे पुनरागमनकम, तथा बनुयायिकर्ममा स्वभाविक च अवगम्यते । एवं च जीवाना गत्पागतिपालोचनस्य वोहात्मनो भेदमान फर्मपालमा अनित्यतामोध ततध राम्योदय, तेन नियात्मज्ञानामिME स्वाभाविक फलम् । अत एतदेव एक्दम-मतात्पर्यभूतातिप्रमज्ञानसाधनस्य प्रथम
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy