SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ द्वितीया-पाये तृतीयपादा-पाठ पृथिव्याधिकाराधिकरणम् पष्ठ पृथिव्यधिकाराधिकरणम् । अत्र "पृथिग्यधिनादातरेभ्य' २।३।१२ (२२८) इति सूत्रम्य “पृभिव्यधिकार"-rld अन्य "पृथित्यधिकाराधिकरण" नाम । तत्र रामानुज-निपा-श्री+५ट-मिन्नेपु-माप्येषु सर्वत्र एतदेव एक सूत्र एतदधिकरणार्य गृहीतम् । तत्र "पृथिवी' इति एक सूत्र रा-नि-श्री माप्येषु त्यते, सत “अधिकाररूपजनान्तरेभ्य" इति द्वितीय सून रा-श्री-माप्यमध्ये त्यते । निम्या-माप्ये तु "पृथि-मधिकारपदान्तरेभ्य' इति अपर सूत्रम् । एवं च रा-नि-श्री-माप्येषु एतवसूत्रद्वयन अधिकरण न रचितम् । “पृथियों" इति सूर्य तु रामानुजमतेन द्वितीयाधिकरणम्य अष्टानां सूत्राणां मध्ये तृतीय सूत्रम्, नियामतेन तु प्रथमाधिकरणस्य पश्चद 11 सूत्राणा मध्ये एका सूत्रम । तभा श्रीकप्टमतेन चतुर्थाधिकरणय सूत्रपश्च+म ये तृतीय सूत्र भवति । "अधिकाररूपानान्त रेभ्य" इति सूत्र व रामानुगमनेन द्वितीयाधिकरणस्य अशाना सूत्रणा मध्ये चतुर्य सूत्रम्, श्रीक मतेन तु चतुधाधिकरणस्य पाना सूनागा मध्ये चतुर्थ सूत्रम । “पृथिव्यधिकार जनान्तरेम्य" इति सूत्रं तु नियामतेन प्रथमापिरणाय पश्चदशाना सूत्राणां मध्ये एका सूत्रम् इति विवेक । अत्र "पृथिवी इति सूत्रे प्रथमा तपसत्यात अधिकरणस्य आरम्भ युक्त रा नि-श्री-भाप्याणि दुनि तदरात | निम्बार्य मते "पृथिवी" तथा "पृभिय्यधिफारशलान्तरेभ्य" इति सूत्रद्वयम-ये पृथकप्रथमा-तप-सत्वेऽपि अधिकरणम्य अनारमात् पुनरपि दोपापत्ति । तेन निम्बार्कमते अपर एक अतिरिक्त ढोप भवति । एवं च "पृथिव्यधिकारपशनान्तरम्य” इति सूत्रे "पृथिवी' इति प्रथमा त वान् रा भा-म-श्रीप-य-माप्येषु अधिकरणारम्म सगच्छते एव । चतुर्भसामान्यनियमात् । अत्र सूत्रविभाग न युक्तः, आकाक्षामावस्यात् , चतुर्यविशेषनियमात् । परस्त्रे अधिनसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति सगतापि । सप्तम तदमिध्यानाधिकरणम् । अत्र तदमिध्यानादेव तु तलिमात् स" २।३।१३ (२२०) इति सूत्रस्य 'तमि यान" समान अम्य तामियानाधिकरण” नाम । तत्र रामानुज-निमार्फ-श्री+ट-माप्यभिन्नेषु सर्वत्र ५पेन सूत्र ण एतदधिकरण रचितम् । रामानुजमतेन एतत् सूत्र तदीय द्वितीयाधिकरणस्य अष्टसु स्गेपु पञ्चमं सूत्रम् । निम्बार्कमतेन तदीय प्रयमाधिकरणस्य पञ्चदशसु सूत्रेषु अयो- सूत्रम् । श्री+मतेन तदीय चतुर्माधिकरणस्य पञ्चसु सूत्रेषु पञ्चमं सूत्रम् ।। अत्र “स" इति प्रथमान्तपस्य सत्मात् अनेन अधिकरणाम संगच्छत, चतुर्थमामान्य नियमात । "तु" सदस्य तत्र न बाधकल्प, निषेधार्यकत्वात् । नेमविशेषनियमात् नात्र उक्त पूर्व पक्षप-शका कल्या, तेन अनशविरोपनियमात् न वाधा । परसूत्रे अधिकसम्मत्या अभिकरणम्य आरम्भात् अत्रैव अधिकरणसमाप्ति संगतैय । तेन अत्र रा-नि-श्री-माप्याणि अधिकरणम्य भरचनयां दोपस्तानि इति वक्तु शक्यते ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy