SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ८६ व्याससम्मन प्रमत्रभाष्यनिर्णय ( ३यः पादः) नन्य प्रयोजन भवेत. येन च श्रुतिमगतिरेव सापेक्षया व्यापकसंगतित्वेन परिfinarizभि. न. मषु अधिकरण विय-पेण श्रुतिवाक्यादिक कथं न उपलभनी५३ (.77 "तत्यादीय-य-वैशेषिक-बौद्ध-जैन-पाशुपत-पाचरात्रमताना वीजभूतं श्रुतिवाक्य न ४ मम । यदि श्रुतिय सर्वजाना करत्वेन स्वीक्रियते, यदि श्रुतिरेव ब्रह्मणैव कल्पादों गनुगमजे बीमकमार, यवहारादिशिक्षार्थ प्रचारिता, त। सर्वेषाम् अतीतानागतवर्तमानमानवानां न श्रुतिवाक्य पूर्वपक्षत्वादिषण प्रासगिकर-पेण वा श्रुतिभव्येषु प्रापणीयम् एव । नायक पृन्दै अवजिनमपि तन्न पाम् सिद्धान्तविरुद्धमिति भन्तुम् उचितम् । एतदपि अत्र नीलम । ति ५५पासमालोचनम् । ફતિ તિવાયા દ્રિયપાતો સંહાર | अथ द्वितीयाध्याये तृतीयपादः।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy