SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ८२ व्याममम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः ) (2 , "विप्रतिपंचान' २।२।४५ ( २१६) इत्यत्र प्रथमान्तपनामावात् नास्य अधिwittarai | चतुर्थनामा यनियमान्. पठविशेपनियमात् च । पाटसमाप्ते अत्रैव अधिकरण - मामि । भाकरमान्ये सूत्रमेतत् परित्यक्तम्, न तु किमपि प्राचीननमाण प्रदर्शितम् । पष्ठपादसमालोचनम् । नानी यम् अनेन निवन्धन अस्मिन् पादे अधिकरणरचनाया( 2 ) कति कोशाच नियमा अत्र सङ्कलिताः । ( २ ) कति च दोया कस्य भाप्यस्य कथं सत्ता । ( 3 ) काश्च श्रुनय कैश्च सूत्रै उपजीव्यत्वेन गृहीता । (2) पनीन्यश्रुतिमलेन कोहगी च पादसति । ને જ્યારે વિષયા. યજ્ઞાન મેળ પ્રદર્શનીયા / તત્ર પ્રથમ તાત્ (१) कति कीदृशाश्च नियमा अत्र सकलिता: इति । अत्र तु एकः ५५ अतिरिक्त नियमः सकलित । स खलु अत्र सत्यया मा.नथा च
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy