________________
४६ व्यासमम्मत-ब्रह्मसूत्रभाष्यनिणर्यः ( ३ यः पादः )
अत्र( १ ) “जगदाचित्वात्” ( १।४।१६ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वं समुचितमिति । तथापि अधिकसंख्यक. भाष्यकारः तथैव कृतम्, अत• पञ्चमसामान्यनियमानुसारेण प्रथमा-तपदाध्याहारेण एतत्सम्पादनीयम् इति योद्धव्यम् । विषयश्रुतिभेदाच, एकादशविशेषनियमात् । माध्वभाप्ये एतस्य अन्यथाकरणात् तथाच अत्र अधिकरणस्य अनारम्भात् तस्य दोष एव सातः इति ।
(२) “जीवमुख्यप्राणलिगानेति चेत् तद् व्याख्यातम्" ( १।४।१७ ) अत्र “तद्व्याख्यातम्" इति प्रथमान्तपदसत्वेऽपि “इति चेत्' इति पदात् नास्य अधिकरणारम्मकत्वम् , पञ्चमविशेषनियमात् । भास्करमते तु परसूत्रेण सह मिलित्वा एतत् एक सूत्रम् इति दृश्यते । तत तु अधिकमतविरुद्धम्, दर्शित च एतत् सूत्रद्वयकीकरण-प्रसंगे।
(३) अन्यार्थं तु जैमिनि प्रश्नव्याख्यानाभ्यामपि चैवमेके" ( १।४।१८ ) इत्यत्र “जैमिनि" तथा "एके” इति प्रथमान्तपदद्वयसत्त्वेऽपि नामपदेन स्वसिद्धान्तानुकूलमतान्तरज्ञापनात् विषयान्तरस्य असूचनाच, दशमविशेषनियमात, तथा "तु-ब्दयोगात् अर्थतश्च सापेक्षत्ववोघकापात् नवमविशेपनियमात् नास्यापि अधिकरणारम्मकत्वम् । परसूत्रेण अधिकरणारम्भे पण सम्मतत्वात् अत्रैव अधिकरणसमाप्ति संगच्छते।।
पष्ठं वाक्यान्वयाधिकरणम् अत्र “वाक्याबायात्" इति (१।४।१९) सूत्रात् अस्य “वाक्यान्वयाधिकरण” नाम । तत्र નિનામાન્ર-મિનેષુ સર્વે; માપુ સૂત્રવતુષ્ટય ગૃહીતમ્ | નિવામર્તન તત્ સૂત્ર “વાહા
यधिकरण"नामपूर्वाधिकरणस्य चतुर्थ सूत्रम्, माध्यमतेन तु पूर्व “समाकर्षा" त्याधिकरणस्य पञ्चम सूत्र भवति । तच्च सूत्रचतुष्टयं
१। “वाक्या वयात्' १।४।१९ (१२५) २। “प्रतिनासिद्धलिंगमाश्मरथ्य " १।४।२० ( १२६ ) ३। “क्रमिप्यत एवभावादित्यौडलोमिः” १।४।२१ (१२७ ) | "अवस्थितरिति कामकरन" १।४।२२ (१२८ )
अत्र (१) “वास्यान्वयात्" इति ( १।४।१९ ) सूत्रे प्रथमान्तपढाभावात् नास्य अधिकरणारमाकाय जगतम् । तथापि विषयश्रुतिभेदात् अधिकरणारम्भस्य बहुसम्मतत्वात प्रथमान्तपदायादारण तन्य मागत्यम् कल्पनीयम् . पञ्चममामान्यनियमात् कामविशेपनियमाच्च । निमा-गावगतद्धन तु अधिकरणम्य अनारमात तयो. दुश्त्वम् ।
। २ । "प्रतिमानिलिंगमा-मरन्य' (१९२०)इत्यत्र “लिगम्" तथा "आमरल्य" नि प्रसमान्त-५६४५वेऽपि पर्व पक्ष पंण परमतवर्णनात विषयान्तरम्य अपृचनाम् न अस्य अधिकमास । एतदर्थ दाम विपनियम मतव्य ।