SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये चतुर्थपाद - पञ्चम वालाक्यधिकरणम् कारणत्व"-शव्दात् अस्य 'कारणत्पाधिकरण" नाम । अत्र निम्बाई-मध्य-श्रीकण्ठमिन्नेषु सर्वपु माप्येष सूमद्धय गृहीतम् । तच सूत्रद्वयम् ११ "कारणत्वेन पारादिषु यथाव्यपदियो" १।१४।१४ ( १२० ) २। 'समाफर्यात्" १।।१५ (१२१) अत्र (१) कारणत्वेन पाकासादिप ययायपरियोक्त" इति (१११४ ) सूत्रे प्रथमान्तपनामापात् नास्य अधिकरणार मक्त्व युक्तम् । निम्बाफ-श्रीकप्टमाप्यद्वये न तथा तम् । निम्नामतेन व तृतीयाधिकरणम्य समाप्ति , मास्वमते तु अनेन एकेन सूत्रेण एतदधिकरण रचितम् , तेन तमतेऽपि च अधिकरणस्य समाप्ति दृश्यते । बी+प्टमतेन तु इतोऽपि परस्मिन् सूत्रे तम्यय तृतीयाधिकरणस्प समाप्ति परिलक्ष्यते । तयापि मायाणा मतेन अनेनैव मधिकरणामात् प्रथमान्तपदाध्याहारेणैव तया फरणीयम् । तेन अधिकरणस्य મનના નિકા માધ્યયમેવ વોપમા મવતિ, પધમસામાન્ય નિયમાત શત્રેન प्रसगभेदात् च द्वादशपिरोपनियमात् । (२) "समात्"ि (१।४।१५) इत्यत्र प्रथमान्तपदामापात् नास्य अधिकरणाम फत्व युक्तम् चतुर्यसामान्यनियमात् । निम्बार्क-मन-ममतेषु तु अनेन श्यक एफम् अधिपरणाम् मारधम् । तेन अधिसत्यमतविरोधात् तेपामेव दोष । तथा च अधिकसम्मत्या अनव अधिकरणसमाप्ति समुचिता । पश्चम पालाक्यधिकरणम् । मत्र प्रथमं सूत्र "जगदाचित्वात् (श१६ ) । अत्र स्त्र पदानुसारेण नास्प नामकरणम्, किन्तु उपजीव्यग्रुत्यनुसारेणेति । मध्यावामिन्ने सर्वे मायकार जगदायित्वात्" इति स्त्रेण अधिकरणाम कृत । मध्यमतेन तु "समाफर्षात्" इति पूर्वस्मात् सूत्रात् अधिकरणम् आर०५म् । तथ अधिकरणम् अष्टभि सूत्र रचितम् । “अपस्थितरिति कास " (१।४।२२) इत्येव तत्र अन्तिमसूत्रम् । निम्बार्कमतेन 'जगदायित्वात्” इति सूत्रात् प्रयोदशमि सूत्रै एतदधिकरण रचितम् । तन्मते अस्य अन्तिम सूत्र "एतेन सर्वे व्याख्याता पाल्याता" इति पानशेपसूत्रम् । तेन पत्र 'जगद्वाचिपात्” इति सूत्रात् एतत्पादोपपर्यन्त शङ्कर-मास्कररामानुम-श्रीफ४-श्रीपतिमतेषु अधिकरणचतुप्रयम् । निम्बार्कमतेन एकमेव अधिकरण, मध्यपाउममतद्वयन अधिकरणत्रयमिति इस्पते । विस्तरस्तु भन्यस्य अम्य द्वितीयपादे प्रथमसरणिमध्ये द्रष्टव्य । तथा च शरादिपणा मतेपु तच सूत्रत्रयम् १। 'जादवाचित्वात्" १११११६ (१२२) २। जीपमुल्यप्राणलिंगानेति चेत् तद् व्याख्यातम्” ११११७ (१२३ ) ३। “अन्याय तु जैमिनि प्रमण्याख्यानाम्यामपि चमेक" १२१।१८ (१२४)
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy