SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्याये दितीयपादसमालोचनम् तत्र श्रीकण्ठमाप्यस्य अधिकरणरचनायो दोपद्वपम्, पलममाप्यम्य अधिकरणरचनायो एको दोप, रामानुजमाप्यस्य अधिकरण भरचनायाम् एको दोप इति । एवं च-- माप्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनायाम् । श्रीकण्ठमाप्ये टोपी વમમાગે— १ दोपः रामानुजमायेअधुना द्रष्टव्यम् (३) फारच श्रुतय कैश्च सूत्रै उपजीन्यत्वेन गृहीता तत्र प्रयमाधिकरणे 'सर्वत्र प्रसिद्धोपदेशात्" इति प्रयमसूत्र-"समतु यात" (छा ३।१।१ ) मनो ___ मय प्राणशरीरो मारू५" (छा ३३१४१२) “सर्व स्खलु इदं गा" (छा ३३१४४१) 'विपक्षितगुणोपपवेध" इति द्वितीयो—'मारू५ सत्यसंकल्प" (छा ३३१४१२) "मनुपपत्तेस्तु न ता" इति तृतीयसूत्र (सैव ) कर्मकर्तव्यपदेशाच" इति चतुर्यस्त्र—"एपमित प्रत्यामिसामवितामि' (ा ३३१४४) "विशेषात्" इति पञ्चमसूत्र-अन्तरमन् पुरुषो हिरण्मय" (शत मा १०६।३।२) "स्मृतेश्च" इति पष्ठ सूत्रे-"३५९ सर्वभूताना रदेशेऽर्जुन तिराति । प्रामयन् सर्वभूतेषु ___ पत्रालानि मायया" (गी १८६२) “ अ पात् तदव्यपदेशाच " इत्यादि सप्तमसूत्रे“एप मे मा-तव्ये" (छ १४।३ ), “अजीयान्" ( सैव ), माराप्रमात्र ( श्वे ५८) 'सम्भोगप्रातिरिति चेत्न यात्" इति अमसूत्र (सैव ) वितीयापिकरणे "जाचा नरहणात्" इति नमसूत्रे-"मस्स बम च क्षत्र चोमे मक्त ओदन (फठ १।२।२४) 'मकरणाच" इति दशमस्“न जायते प्रियते वा विपश्चित्' (कठ १।२।२५), ___ "क इत्या वेद यत्र स" ( कठ १।२।२५) ___ तायाधिकरणे "गुहाँ प्रविष्यमात्मानी" इत्यादि एकादशसूत्र-"* पितो सुतस्प लोके (फठ १।३।१) "पशेषणाच" इति छादशसूत्र “सोऽमन पारमामोति” ( फठ ११३।९), "देवमत्वा धीरो ___ हर्ष शोकी जहाति" ( फठ १।२।१२)। तुर्माधिकरणे 'अन्तर उपपत्ते ' इति प्रयोदश सूत्रे-“म एषोऽक्षिणि पुरुषो श्यते एष मामा इति होवाच
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy