SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (६) "अभिव्यक्तरित्याश्मरथ्य" ( १।२।२९ ) अत्र “आश्मरथ्य.” इति प्रथमान्तपदसत्वेऽपि दामविशेषनियमानुसारेण नाचिकरणारम्भ । (७) "अनुस्मृतवादरि" (१।२।३०) अत्र “वादरि.” इति प्रथमान्तपदसत्वेऽपि दशमविशेष नियमानुसारेण नाविकरणाम । ( ८ ) “सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति" ( १।२।३१ ) अत्र “जैमिनि" इति प्रथ मान्तपदसत्वेऽपि दशमविशेषनियमानुसारेण नाधिकरणारभः । (९) "आमनन्ति चैनमस्मिन् ( ११२।३२ ) अत्र प्रथमान्तपदामावात् नाधिकरणारम्भ, चकारेण अध्याहृतेऽपि साकाक्षत्वार्थकत्वात् तन्निषेध. । चतुर्थसामान्यनियमात, प४विशेपनियमाच । पाठ-शेषात् अधिकरणशेषश्च । पादसमाप्तिनिदर्शन तु प्रथमपादवद विज्ञेयम् इति । प्रथमाध्याय द्वितीयपादसमालोचनम् । પતતપાવો સંહાર કર્મા પ્રાપુરી ત્યાં પ્રથમવારોપસહારવત તારો વિષય શોचनीया । ते च (१) कति कीगाश्च नियमा अत्र संकलिता । (२) कति दोपा कस्य भाप्यस्य कथ संवृत्ताः । ( ३ ) काश्च श्रुतय कैश्च सूत्ररुपजीव्यत्येन गृहीता । (४) उपजीव्यश्रुतिबलेन कीगी च पादसंगतिर्भवितव्या इति । तत्र प्रथम ( १ ) कति कीदृशाश्च नियमाः अत्र संकलिताः । अत्र एक व नियम सकलित । स च "विषयान्तरसूचनाहते प्रथमान्तनामपदेन सिद्धान्तपक्षमन स्वमतानुकूलमतान्तरजापने तथा स्वमतज्ञापने च तत्प्रथमान्तपदस्य नाधिकरणामफलम् --ति नामो नियम । यथा “साक्षादप्यविरोधं जैमिनि” (१।२।२८ ) इत्यादि त्रेषु अधिकरण नारयम् । इदानी द्रव्यम् (२) कति दोपा कस भाष्यस्य कथं सवृत्ताः । ? अधिकरणे श्रीकण्टमाप्ये "अनुपपत्तन्तु न शारीर" इति १।२।३ सूत्रे अधिकरण नाया दोपः। ११२११ अविकरणे भागभाग्ये "शल विगपात" इति १।२।५ सूत्रे अधिकरणरचनाया दोपः । १२।३ अपिणे समान नगाप्ये "गुहा प्रविष्टाचा-मानी" इत्यादि १।२।११ मन्ने अधिकरणस्य 40 दोष । श्री "अनयमितरमाया। नंतर" इति (१२।१७ ) सूत्रे तन मिल पा . infनुमा गगानुन-श्रीर ण्टभमा यात्रा दो ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy