SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अधिकरणसरूपाविरलेपणफल्म् 1, ( 1 तथा श्रय भाष्यकारा १४ सूने अधि + रणरचनायो सम्मता 1 १६ अधिकरणरचनाविरोधिन カ " ही माप्यकारी २१ ३५ एफकमाष्यकार ७४ ४३ h माम्कर-रामानुज एवं चेद् इदानी देव्य तानि माध्याणि कानि इति । अष्ट भाप्याणि--अत्र राफिर निम्बार्क मध्य श्रीकण्ठ श्रीपति यादभ-माप्याणोति बोद्धव्यम् । यानि वलु अन सप्तषष्ठ-पचप्रमृति संस्त्यकानि खानि इन्द्रानी निगतम्यानि । तत्र ४३ सूने अधिकरणस्य रचनाय तथा ७४ सूत्रेषु अधिकरणस्य भरननायो सप्त भाप्याणि सम्मतानि इति मदर्शितम्, अधुना द्रष्टव्ये तानि कानीति । 19 " ช " " 4 ४३ समष्टि । 11 " 11 11 माध्वमाप्यस्य । " अधिकरणरचेनार्या समती अधिकरणरचनाविरोधिनी अधिकरणरचनाय स्वतन्त अधि+रणरचनाविरोधी समान भाष्याणाम् अधिकरणरधनाय दोपाः । ―― सप्तानी मायाणाम् अधिकरणरचनायामित्यं सूत्राण विभाग - माप्याणामस्य श्रीप भाष्यस्य विरोध रा० तथा (१) ५३८ सूत्रे घ० भा०रा०नि०म०धी०प० (२) ४२, ३९१ सुनयो श० भा०नि०म० श्री० श्रीप०य० (७) ४, १२९, २१६, २३३, २८६, ३१५, ३५६, सूत्रेषु श्र०भा०रा०म० धी० थोप०प० नि० " "> ガ (११) ११२, १२२, १३७, १४६, १५८,२५७, ३०२, २९४, ४५४, ४६८, ४७२ सूत्रेषु श० भा०रा०नि०भी० श्रीप०य० मायाणामेषये म० - माप्यम्य विरोध (२) १५५२८१ सूत्रयो श०मा०रा०नि०म० श्रीप०व० माप्याणामेक्यं श्री० माप्यन्य विरोभ (२०) १, २७४, ३१३, ३२८, ३६९, ३७०, ३७८, ३८२, ३८५, ३०८, ४१२, '४१४, ४६९, ४७६, ४८१, ४८४, ५११, ५१९, ५२०, ५३७ सूत्रेषु - -- रा० भा०रा०नि०म० श्री० श्रीप० મખ્યાળામષય व० माप्यस्य विरोध तेन ४३ सूत्रे अल्पसंख्यकगणान्तर्गतत्वात— रामानुजमान्यस्य २ दोपो भवत निम्बार्कमाज्यस्य का ७ दोपा भवन्ति ११ दोपा भवन्ति n ત્રીજમાવ્યસ चलममाप्यस्य શ્રીપત્તિમાસ્ય २१९ " समष्टि ४३ ,, तथा च अधिकरणरचनायो शङ्कर भास्करमा प्ययोदपामाय, अवगम्यते । 1 C מ २ मोपा भवत २० दोपा भवन्ति १ दोष भवति । } 1
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy