SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (२यः पादः) तेन एतेष्वेव सूत्रेषु त्रयो भाष्यकाराः अधिकरणरचनाया विरोधिनः । तथा १४ सूत्रेषु चत्वारः भाष्यकाराः अधिकरणरचनाया सम्मता', तद् यथा १७१, २७८, ३६४, ३६८, ३७३, ३७५, ३६६, ४६६, ४८२, ४८८, ५०१, ५१५, ५४८, ५५५=१४। तेन एतेवेव सूत्रेषु चत्वारः भाष्यकाराः अधिकरणरचनाविरोधिनः। . तथा १४ सूत्रेषु त्रयो भाष्यकाराः अधिकरणरचनाया सम्मताः, तद् यथा---१२१, १६४, १८३, २०३, ३४५, ३५४, ३८८, ३६३, ३६६, ४४३, ४५२, ४६८, ४७३, ५०४=१४ । तेन एतेष्वेव सूत्रेषु पच माष्यकाराः अधिकरणरचनाविरोधिनः । तथा २१ सूत्रेषु द्वौ भाष्यकारी अधिकरणरचनायां सम्मतौ, तद् यथा १४१, १७८, १६७, २५६, २७६, २६०, ३०८, ३१७, ३२६, ३३२, ३३७, ३४१, ३७१, -४२२, ४२४, ४७४, ४६४, ४६५, ५०८, ५३२, ५४६=२१ ।। तेन एतेष्वेव सूत्रेषु षड्माष्यकारी अधिकरणरचनाविरोधिन. । तथा ७४ सूत्रेषु सप्त भाष्यकाराः अधिकरणरचनाया स्वतन्ताः । न केनापि सह कस्यापि ऐकमत्यम् । तद् यथा--१६, २५, ३४, ३६, ४८, ६४, १०६, ११५, १३६, १३६, १४२, १५१ १६१, १७६, १७७, १८०, २०१, २४२, २४४, २४६, २४७, २५८, २६७, २७२, २७३, २७५, २८१, २८४, २८५, २६३, २६४, ३६५, २६६, २९७, २६८, ३००, ३०६, ३०७, ३०६, ३१२, ३१८, ३२३, ३२४, ३३६, ३३८, ३४३, ३४६, ३५२, ३५५, ३७२ ३७६, ३८०, ३८१, ३८७, ३८६, ४००, ४०६, ४०८, ४०६, ४१०, ४११, ४१३, ४३५, ४३८, ४३६, ४४२, ४५६, ५०२, ५१७, ५२३, ५३५, ५३६, ५४२, ५५३=७४। तेन एतेष्वेव सूत्रेषु सप्त भाष्यकाराः अधिकरणरचनाविरोधिनः । एव च अष्ट भाष्यकारा. ७५ सूत्रेषु अधिकरणरचनाया सम्मता', " सप्त , ४३ , " " " ७४ , अधिकरणरचनाविरोधिनः अधिकरणरचनाया सम्मता अधिकरणरचनाविरोधिन अधिकरणरचनाया सम्मता अधिकरणरचनाविरोधिन. अधिकरणरचनाया सम्मताः , अधिकरणरचनाविरोधिन ५च चत्वार
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy