________________
यथा नास्त। अतो मात्रा न अन्धमध्ये A
APKA MAA यति एव, तनाव
प्रथमः पादः-नाम्बपरिपा यथाहु ---"सप्रायविहीना ये मास्ते विल मता" इति। विपयेऽस्मिन् पायेण विसादो नास्ति। अतो मन्यते एतस्मादेव कारणात् सूत्रता गवता अन्यस्य प्रत्यक अ याय राधिकरणानाच नामानिक न अन्धमध्ये सनिशितम्, तथैव पूर्वोचरपक्षनिर्णायक परिमापासूत्रादिकमपि न नम्, एतत् सर्व गुस्पोम्प शिप्यसम्प्रदाय अधिगम्यताम्-इत्येव तम्य राय आमीत् । किन्तु तयापि सर्वासा पिताना फश्चित् साधारणनियमो यति एव, तेन सूत्ररचनाया अपि फेनचित् साधारणेन नियमेन भवितव्यम् । तत तनियमानुपजिमि अपरैरपि प्रयझे कृते प्रागुक्तपिपयादिनिदंश कर्तुं शक्यते । ये खलु "शा रस मदाय एव व्याससम्प्रदाय" इति मन्यन्ते, तेषां चाकरमाप्यमेव ध्याममतानुमारि माप्यम् इत्यवधारणे न कापि घाधा भरेत् । ये तु अत्र विमतिपना, नून तेपा टने स्पात न अनावस्यकी "तनिर्णयचेष्टा ।
व्याससम्मतमाप्यनिर्णयस्य दुधमाहत्यम् नूनमेतत् कार्यम् अतीव दुरवगाहम् । इयद दुरवगाह यत म्वयं भगवन्त सूनकार विना येन केनापि पतत् कार्य फरिप्यते, तेनैव अमितव्यम्। यत एकम्य चिन्तित नान्ये सम्या नातु शक्यते, सौन्तर्यामिणं विना। न जायते एतस्मादेव कारणात् कि महामहापण्डित-सिद्धमहापुरुष-मारी आचार्ययनै एतद् प्रामसूत्रमन्यमाप्यरचनायो तायामपि व्यासामिमतसूतानियाय पृधम् वा विगिप्य कश्चित् प्रयासो न वृत्त । “अयमेव स्पासाभिमतसूत्रार्य इतोऽन्यो न कश्चित् अर्थ सम्भवेत्' इत्येव किमपि प्रयत्नानिक न ते कृतम्।
વૃત્તાયો લખ્યધ _ विमिन्नमाप्यसन्दर्मसन्दनिन सपा मनमि ६॥ पिता स्वामापिकी। यत ચાદરમાખ્ય દાતે વિમાગતા નાનાળ તો શુમાવીનવૃત્તિના આત્માને बहुपु म्यले खण्डितम्, तदर्य युकिरपि प्रदर्शिता, यमा मानन्दमयाधिकरणे दृश्यते । परन्तु कृषिकार माचीन व्याख्यानम् अवलम्व्य नैतत् पृतम् । तथैव शरमगवत प्राक्तनाना વધારાનોપદીનાં મત અનુવર્તમાને વાર્યપરમવિ મચ્છરનામાનુનાહિતિ આવાગ્યે सह यत्र अधिकरण-पूर्वोतर-पक्षविभागाYि सूत्रार्भनिर्णय च शरमगवतो मतभेदो दृश्यते, तत्र पलत पोषामना-मि सह शहरमातोऽपि मतभेद सजात-इति फल्पयितु शक्यते, तथा सति तत्र योधायनादीना वाक्यम् अपलव्य Vता |नमीटमतनिरसन शरमावता कमुचितम् आसीत्, परन्तु तेन नैतत् तम्। न वा मास्कर-रामानुजन-परवतिमि शाहरप्यटीकानि कैरपि एतत् समाचरितम्, येन शहरमगवतस्तत्र तथैव आशय आसीत-इत्यपि मनुमातु शक्येत । एव वृद्धिमतखण्डनसले ततोऽपि प्राचीनमाप्यादिक प्रमाणतया मनीयमेव
आसीद, तदपि न माप्यता कृतम् - इति तु प्रागेव उक्तम् । तात्विक मतमेद-निरसनाथ । केवलम् एकस्मिन् स्थले वृष्टि-तोऽपि प्राचीनतर-पसन्मदाय-अपर्वक-युफसिय-गौडपादाचार्य