SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अथो अमुष्येव ७३, १९५ अन्ये मूढधियः २६८ अहं भक्तपराधीनः २६, २५४, २५८, २९१, ३०९ आश्रमात् १९५ इहागतोहम् २४४ उपभोगेन ३१२ ऋषयोपि देव युष्मत् २४७ ऋषे विदन्ति २०० एकादशामी १६१ एताः परं ३२६ एते चांशकलाः पुंसः २१२ कर्म मोक्षाय ३०५ केचित्स्वदेहे ६० केवलेन हि मावेन २३८, २६८ चतुर्भुजं ६० त एव पश्यात २८१, २९० तच्चापि चित्तयडिशं २०० अणुभाष्यम् । तेनैव शत्रुं जहि ४९ तमेव पुरुषं यज्ञं ८९ तथा तथा पश्यति ३०३ तयैव परया निर्वृत्त्या २९३ तस्मान्मुद्भवोत्सृज्य २५० तस्मान्मद्भुक्तियुक्तस्य २५, २९१, ३६० तस्मै स्वलोकं भगवान् २६१ तामन्मनस्काः ३२५ तावत्कर्माणि २७५ तेनाजनामे १७३ दानव्रततपोहोम ० २८१ दीयमानं न २३७ दुःसहप्रेष्ठ २३२ देहेन्द्रियासु - २९२, ३१६, ३५२ देहोसवोमा २३ त्वं त सर्वे २९४ धारयन्त्यथ ३२६ ध्यानप्राप्ता० २३२ न ज्ञानं नच वैराग्यम् २५, २३४, २४९, २७७, २९१, ३४५ न त्वादृशी ३५४ नन्वेष वज्ञः ४९ न बन्धाय २९४ न यत्र काल: ३६० न यत्र माया २४२, २९२ न यं विन्दन्ति ३०५ नहि विरोधः ३५० न पारयेहं ३५४ नमस्ते रघुवर्याय २१४, २६७ नामे ताप १५५ ३९८ नारायणपरा: २३७, २९४, ३२२ पुरुषत्वेच मां धीराः ८५ प्रायणं हि ३०९ बुद्धेर्लक्षणं वृत्तितः पृथक् १०८ ब्रह्म मा परमम् २३४ ब्रह्मार्पण ० १४ भक्त्याहमेकया ग्राह्यः २५, २५४, ३४५ मदन्यत्ते न जानन्ति ३५० मधु २९८ मय्यावेश्य २९४ मत्कामा रमणं जारम् २३४ मामेकमेव शरणं २५० मुक्तानामपि २५, २३२, २९३, ३०० मृगदारकाभासेन ३१२ मुक्तिं ददाति २३७, ३०० मल्लानामशनिः २६१ मात्राणि कर्माणि १६५ यथा यथात्मा ३०३
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy