________________
३९
प्रतिसूत्रं श्रीमदणुभाध्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। १७ सर्ववैदिकानादृतत्वादसंगतः परमाणुकारणवादः ॥ १३३
४ समुदाय उभयहेतुकेपीत्यधिकरणम् । १८ उभयहेतुकेपि समुदाये जीवस्य तदप्राप्तिः । क्षणिकत्वात् १३३
सर्वक्षणिकत्वे जीवमात्रक्षणिकत्वे वा तदप्राप्तिः । १९ ये हि प्रत्यया उक्तास्ते सदृशीं संततिभुत्पाद्य नश्यन्ति तथा १३३
सति विज्ञानसंततिरूपस्य जीवस्य पूर्वकालीनप्रियाप्रियसंस्पर्शाननुसंधानात्कथं वेदनादिस्कन्धात्मसंसारसिद्धिः कथं
च तदभावसिद्धिः । स्थिरस्य कस्याप्यभावात् । २०. उत्तरोत्पत्तिसमये पूर्वस्य नष्टत्वादुत्पत्तिक्षण एव स्थितिप्रलया- १३३
दिसर्वाङ्गीकारे विरोधादेकमपि न स्यात् । २१. वस्तुनः क्षणान्तरसंबन्धे सति क्षणिकत्वप्रतिज्ञा नश्यति। १३४
असति चित्तचैत्तोत्पत्तिरूपा द्वितीया प्रतिज्ञा नश्यति । द्वितीयप्रतिज्ञानङ्गीकारे प्रतिबन्धाभावात्सर्वं सर्वत एकदेवो
स्पयेत। २२ प्रतिसंख्याप्रतिसंख्योतनिरोधद्वयमपि न प्राप्नोति संततेर- १३४
विच्छेदात् । २३ अविद्यायाः सपरिकराया निर्हेतुकविनाशे शास्त्रवैफल्यम् । १३४
अविद्यातत्कातिरिक्तस्थाभावान्न सहेतुकोपि विनाशः ।
अत उभयथापि दोषः। २४ तेषां मत आवरणाभाव एवाकाशः सोपि निरुपाख्यः । १३४
तादृशेपि भूतान्तरवद्वस्तुव्यवहारस्याविशिष्टत्वात् । २५ प्रत्यभिज्ञावाधादसंगतः क्षणिकवादः।
____१३५ २६ नानुपमर्थ प्रादुर्भावं वैनाशिका मन्यन्ते । ततश्चालीकात्कार्यं १३५ __ स्यात्तदसंगतम् । लोके तथादर्शनात् । २७. अभावाद्भावोत्पत्त्यङ्गीकारे साधनरहितानामपि फलसिद्धिः ॥ १३५