________________
અનેકન્તિવવસ્થા ખમ્ |
[३४९ सतोऽप्यभिव्यक्ताद्यतिशयोत्पादनद्वारा सामग्रीजन्यत्वसम्मवात, अभिव्यक्तादिरूपेण सविशेषणे च हेतावुपादीयमानेऽसिद्धता, नसामाभिरभिव्यक्तादिरूपेणाप्युत्पत्तः प्राक् कार्यमिष्यते सत् , किं तहि ? शक्तिरूपेण, निर्विशेषणे तु तस्मिन्नुपादीयमानेऽनैकान्तिकता प्रतीयादिति वा, अभिव्यक्त्यादिलक्षणातिशयोत्पादनमुखेन सर्वस्य रूपेण सर्वात्मना सत्यमेव हेतुरिति न तस्याऽनैकान्तिकत्वम् , यत्र सर्वात्मनाऽमिव्यस्यादिरूपेण सत्त्वं तत्र केनचिजन्यत्वामावलक्षणसाध्यस्यापि सत्यादित्यत आह-अभिव्ययादिरूपेणेति। अभिव्ययादि. रूपेण सर्वात्मनो कारणे सवस्य हेतुकरणे तथाभूतस्य हतोन ध्यादिलक्षणकार्यरूपपक्षे सत्त्वमस्ति, नाभिव्यत्यादिरूपेण सर्वास्मना कार्यस्थोत्पत्तःप्राकू कारणे सत्त्वं साङ्खयरुपयत इति स्वरूपासिद्धिरित्याह- नहीति-अस्य 'इष्यते' इत्यनेनान्वयः। अस्माभि सावधाचार्यः। तर्हि सत्कार्यवादो भवतां कथमुपपद्यत इति पृच्छतिकिं तहति। उत्तरयति- शक्ति येणेति- उत्पः पूर्व शफिरूपेण कार्य कारणे सदितीप्यते साडयरित्यर्थः । असिद्धिभयाद् 'अभिव्यकादि. रूपेण इति विशेषणं परित्यज्यैव यत् सर्वात्मना कारणे सद्' इत्येवमेव हेतुरुपादीयते तदा शक्तिरूपेण सत्त्वमादायोक्तहेतुः कार्ये समस्ति, अभिभ्यतयाधतिशयोत्पादनत: किञ्चिजन्य त्वमप्यतीत्यने कान्तिकता वज्रलेपायितत्याह निर्विशेषणे विति। तस्मिन् हेतौ 'प्रतीयादिति वा' इति स्थाने 'प्रतीयादेव' इति पाठो युतः। किश्चिजन्यत्वे सति अनेकान्तिकता, तत् कथमित्यपेक्षायामाह-अभिव्यक्त्यादिलक्षणातिशयोत्पादनमुखेनति। असकरणपक्षेऽसावाऽविशेषात् सर्वस्य सर्वकार्यत्व प्रसङ्गो भवति, सच सकरणपक्षे न भवति, यस्यैव यत्र शक्तिरूपेणोत्पत्तप्राक् सत्त्वं तस्यैव तत उत्पत्तिः, न च सर्वस्य सर्वत्रोत्पत्ते प्राक् शक्तिरूपेण सत्त्वमित्याह- सरस्येति । सिद्धान्ती अभिव्यक्त्यादि.