________________
भनेपातिव्यवस्थापकरणम् ]
[ १९३ स्यैव वस्तुनो च्यात्तिबुयपेक्षया व्यावृत्तत्वस्यानुवृत्तिबुध्यपेक्षया चानुगतत्वस्य स भवात् । विषय मेदं विना बुद्धिभेदो नोपपद्यत इति चेत् ? कारणत्व-कार्यत्वयोरपि तुल्यमेतत् , तस्मात् त्यज्यता वाऽतिरिक्तसामान्य-विशेषवादः, स्वीक्रियता वा कारणत्व कार्यवादिकमप्यतिरिक्तमिति दुरुत्तरा प्रतिबन्दिनदी, तदिमदभिप्रेत्योक्त - प्रभुश्रीहेमरिभिः.. "स्वतोऽनुवृत्ति व्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः। - . - परात्मतत्त्वादतथात्मतवाद्, द्वयंवदन्तोऽकुशलाः स्खलति॥
. - [अन्ययोगव्य श्लो० ४] इति । बुद्धिजनकत्वादनुगतत्वं चैकगिन् पस्तुन्यपि सावतीत्यर्थः । ननु । अनुगतबुद्धिावृत्तिबुद्धिश्च परस्परं भिन्नाविषयभेदमन्तेरणन स बतीत्याशङ्कते- विषयमेदं विनति । दण्डेबुद्धितः कारणबुद्धिवटवुद्धितः कार्यबुद्धिश्च विलक्षणाऽनुभूयत इत्यतो विषयमेदोऽत्राप्यावश्यक । इति कारणधुद्धिविषयः कारणत्वं कार्यवुद्धिविषय कार्यत्वमतिरिक मवश्यं स्वीकरणीयमिति प्रतिवन्धोत्तरयति- कारणत्व-कार्यत्वयोरपि तुल्य-- भेतदिति। उपसंहरति- तस्मादिति। ... ... ... ...... . उक्तार्थसंवादकतया श्रीहेमचन्द्रसूरिभगवद्वचनमुपदर्शयतितदिदमभिप्रेत्योक्कमिति। 'रवतोऽनुवृत्ति०' इत्यादि पद्यार्थविरतरावगति: स्थाद्वादमरीतो विशेषजिज्ञासुभिः कार्या, संक्षेपतरतु-रचत पधाऽनुवृत्तिव्यावृत्तिस्वभावा भावान रपव्यतिरिक्तसामान्यात्मकपदार्थ; વિરોષાત્માપવાર્થમ્યામનુષત-વ્યાવૃત્તિવૃદ્ધિવિષય મર્યાન્તિા નિપુણ તૈયાયવાચસ્તુ પર્વમન્નસામાન્યાદ્ વસ્તુત થાવપતામમામાनानुगतबुद्धिम् , एवागूतादेव च विशेषाद् व्यावृत्तिबुद्धि च वदन्तः सभायां निग्रहस्थानलक्षणां- स्वलनामनुभवन्ति, न तु वस्तुतत्व गवस्थापयन्तीत्यर्थः। . .
१३