SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ द्वारचित्रप्रतोल्यां वा चूलीहर्यप्रतोलिषु । सभाशिखरभागान्ते गृहद्वारान्तिके तथा ।। १० ॥ वेदिकाप्रान्तभागे वा पठिाद्यन्तम्थले तथा । शालाद्वारोपरिप्रान्ते भौमप्रान्ते तथैव च ॥ ११ ॥ खलूरिकाप्रान्तभागे वीथिकाप्रान्तभागिके । स्थूपिकाकल्पने वापि वलभीकल्पने तथा ॥ १२ ॥ सेतुनेत्रप्रान्तभागे गोपानस्यादिके स्थले । आयव्ययसमोपेता नानामानप्रकल्पने ॥ १३ ॥ द्विमुखा त्रिमुखा वापि तक्षणाद्वर्धनादपि । संयोज्या च वियोज्या च संयोज्या दैवकल्पने । मानवे कल्पने वापि दारिका शिल्पिभिः क्रमाद् ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे लुपालक्षणकथनं नाम त्रिषष्टितमोऽध्यायः॥ सभाकूटादिशिखरकलशाधारभूतकर्णिकाद्वारसमीपस्थलेषु सर्वविधवेदिकाद्वारादिकल्पनमध्यप्रान्ततेलेषु चूलीगृहवलभीप्रान्ततलेषु खलूरिकावापासेतुकूपतटाकादिसोपानमुखभागप्रान्तनलेषु, स्थलान्तरत्रपि शोभाजनकेषु लुपाख्यकल्पनं यथामान, यथाबलं यथाशोभ
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy