SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ कूटकोष्ठादिसंयुक्तमान्धारसहितन्तु वा ॥ २५ ॥ एकहस्तादिमानन्तु तत्र नेयं यथाबलम् । चतुरङ्गुलकं मान जङ्गमे स्थावरेऽपि च ॥२६॥ विष्कम्भादिसमोपेतं नानारूपं मनोहरम् । यथायुक्ति यथामानं दृढमामनकल्पनम् । कल्पयेत्स्थपतिश्रेष्ठः स्थलकालप्रमाणवित् । २७ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे नानाविधवेदिकापीठिकालमणकथनं नाम अष्टपञ्चाशोऽध्यायः॥ पादजन्माद्यासनफलकान्तमेकद्वित्रिचतुष्पम्वषादिभागं विभज्य तत्र कल्पनदात्योत्पादनाथ आन्धारिकाख्यकल्पनं धनं सम्मेलयित्वा तत्रैकहस्तप्रमाणे भागे कूठ कोष्ठमुखपट्टविष्कम्मादिविविधकल्पनं युक्त्या मनोहरं कल्पयेदिति चोपदेशम्संग्रहेणेति ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां नानाविधवेदिकापीठिकालक्षणकथनं नाम अष्टपञ्चाशोऽध्यायः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy