SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ४८० तदर्धमानका पार्श्वशाला भौमेष्वपि स्मृता ॥ ६ ॥ सुधादारुकृतस्तम्भचतुष्कं नवरङ्गकम् । भौमान्तं द्वित्रिदण्डेन व्यासेन परिशोभितम् ॥ ७॥ नानालङ्कारसंयुक्ता तत्रस्था शुभवेदिका । वापीकूपसमायुक्तं चत्वरद्वय भासुरम् । सङ्कीर्णभवनं नाम्ना कथितं पूर्वसूरिभिः ॥ ८ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सङ्कीर्णभवनलक्षणकथनं नाम एकचत्वारिंशोऽध्यायः॥ आप चात्र सङ्कीर्णभवने प्राथमिकद्वारप्रभृतिनिष्कुटप्रवंशद्वारावधिकस्थलपर्यन्तं कल्पितकल्पने भौमवये चाहत्य संख्यया द्वात्रिंशहारस्थापनमथवा चतुर्विशतिद्वारस्थापनं कार्यम् । न चतुर्विशतिसंख्याया हीनतेति भावः ।। किश्चतेषु द्वारेषु प्राथमिकद्वारतदनन्तरद्वारमहाशालादिकोणगृहोपरि भौम द्वाराणि कानिचिदतिरम्यचित्रादिरचनोपतान्यन्यानि साधारणरेखाचिह्नितानि च कृत्वा सर्वत्र दृढ सन्धिबन्धकबाटद्वययुतानि प्रकल्प्यानीति शिल्पसमयः ।। किम्चेदं सकीर्णभवनं याद्यानादिभूमिभागे स्थापितं, यदि च वास्तुस्थलवैशाल्यादिकं तदेतद्भवनपुरोभागे क्षुद्रप्रमाणकं पूर्व
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy