________________
३२
त्रैवर्णिकोऽभिरूपाङ्गः सम्यग्दृष्टिरणुव्रती । चतुरः शौचवान्विद्वान योग्यः स्याजिनपूजने ॥२॥ न शूद्रः स्यान्नदुईष्टिर्न पापाचारपण्डितः। न निकृष्टक्रियावृत्तिातंकपरिदृषितः ॥३॥ नाधिकाङ्गो न हीनाङ्गो नातिदीर्घो न वामनः । नाऽविदग्धो न तन्द्रालु ऽतिवृद्धो न बालकः ॥ ४ ॥ नातिलुब्धो न दुष्टात्मा नाऽतिमानी न मायिकः । नाऽशुचिर्न विरूपाङ्गो नाऽजानन जिनसंहिताम् ॥५॥ निषिद्धः पुरुषो देवं यद्यर्चेत् त्रिजग प्रभुम् । राजराष्ट्रविनाशः स्यात्कर्तृकारकयोरपि ॥६॥ तसाद्यनेन गृह्णीयात्पूजकं त्रिजगद्गुरोः । उक्तलक्षणनेवायः कदाचिदपि नाऽपरम् ॥ ७॥ "यदीन्द्रवृन्दार्चितपादपंकजं जिनेश्वरं प्रोक्तगुणः समर्चयेत् । नृपश्च राष्ट्रं च सुखास्पदं भवेत्
तथैव कर्ता च जनश्च कारकः ॥८॥ भावार्थ इसका यह है कि, “हे राजन् , मैं अब श्रीजिनभगवानके वचनानुसार पूजकका लक्षण कहता हूं, उसको तुम सुनो । “जो तीनों वर्णो मेंसे किसी वर्णका धारक हो, रूपवान हो, सम्यग्दृष्टि हो, पंच अणुव्रतका पालन करनेवाला हो, चतुर हो, शौचवान् हो और विद्वान् हो वह जिनदेवकी पूजा करनेके योग्य होता है । (परन्तु) शूद्र, मिथ्यादृष्टि, पापाचारमें प्रवीण, नीचक्रिया तथा नीचकर्म करके आजीविका करनेवाला, रोगी, अधिक अंगवाला, अंगहीन, अधिक लम्बेकदका, बहुत छोटेकदका (वामना), भोला वा मूर्ख, निद्रालु वा आलसी, अतिवृद्ध, बालक,