________________
ht
जैन ग्रन्थरत्नाकरे
शार्दूलविक्रीडित |
धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यतामस्त्वन्तर्गणमागमश्रममुपादत्तां तपस्तप्यताम् ।
श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय
व्रातं जेतुमवैति भस्मनि हुतं जानीत सर्वं ततः ७१ arth धेरेया गृह त्यागके करैया विधि,
रीत सधैया पर निन्दासों अपृठे है । विद्या अभ्यासी गिरिकंदराके बामी शचिः
अंगके अचारी हितकारी बैन हटे है । आगमके पाठी मन लाय महा काठी भारी ;
कष्टके सहनहार रामाहुसों रूठे है | इत्यादिक जीव सब कारज करत रीते; इन्द्रिनके जीते विना सरवंग झूठे है ॥ ७१ ॥
धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा
कर्माणमशर्मनिर्मितिकलापारीणमेकान्तनः ।
सर्वान्नीनमनात्मनीनमनयात्यन्तीनमिष्टे यथा
कामीनं कुपथाध्वनीनमजयन्नक्षाघमक्षेमभाक् ॥ ७२ ॥ धर्मतरुभंजनको महा मत्त कुंजरमे आपदा भंडार के भग्नको करोरी है ।
१ कुमतेत्यपि पाट:.
ܢ ܐ ܕ ܣ ܓ ܥ ܕ ، ܸ ܐ ܟ ܘ