________________
बनारसीविलासः
शमकमल हिमानीं दुर्यशोराजधानीं व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ॥ रोडक छन्द ।
कुशल जननकों बॉझ; सत्य रविहरन सांझथिति । कुगति युवति उरमाल: मोह कुंजर निवास छिति ॥ शम वारिज हिमराशि; पाप संताप सहायनि । अयश खानि जग जान; तजहु माया दुख दायनि ॥ ५३ ॥
उपेन्द्रवज्रा |
विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ५४
२७
वंशरी छन्द |
मोह मगन माया मति संचहि । कर उपाय ओरनको बंचहि । अपनी हानि लग्खें नहिं सोय । सुर्गात हरै दुर्गति दुख होय५४
वंशस्थ विलम् |
मायामविश्वासविलासमन्दिरं
दुराशयो यः कुरुते धनाशया ।
सोऽनर्थसार्थं न पतन्तमीक्षते
यथा विडालो लगुडं पयः पिवन् ॥ ५५ ॥
परिछन्द |
माया अविश्वास विलास गेह । जो करहि मूढ जन धन सनेह । सो कुगतिबंध नहि लखे एम। तजभय बिलाव पय पियतंजेम ५५
tttttttt*******************