________________
htt
tttttt_re
बनारसीविलासः
चैतन्यस्य निषूदने विपतरोः सब्रह्मचारी चिरं
स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम्॥४५॥ गीताछन्द |
जो सुजन चित्त विकार कारन; मनहु मदिरा पान । जो भरम भय चिन्ता बढावत, असित सर्प समान ॥
जो जंतु जीवन हरन विपतरुः तनदहनदवदान | सो कोपराम विनाम भविजन; लहहु शिव मुखधान ॥ ४५ ॥ हारिणी । फलति कलितश्रेयः श्रेणीप्रसूनपरम्परः
प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः ।
यदि पुनरसी प्रत्यासत्ति प्रकोपहविर्भुजो
भजति लभते स्मीभावं तदा विफलोदयः ॥ ४६ ॥ ३१ मात्रा सवैया |
जब मुनि कोइ बोय तप तरुवर: उपशम जल सींचत चितखेत । उदित जान साखा गुण पल्लवः मंगल पहुप मुक्त फलहेत ॥ तब तिहि कोप दवानल उपजत, महामोह दल पवन समेत । सो भम्मंत करत छिन अंतर. दाहत बिरखसहित मुनिचेत४६ ॥ शार्दूलविक्रीडित | संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय
त्युद्वेगं जनयत्यवद्यवचनं सूने विधत्ते कलिम् । कीर्ति कृन्तति दुर्मति वितरति व्याहन्ति पुण्योदयं दत्ते यः कुर्गात स हातुमुचितो रोषः सदोषः सताम् ॥