________________
बनारसीविलासः
२१
उठै बाद मरजाद मिटै सब; सुजन हंस नहिं पावहिं कूल - । बढ़त पूर पूरै दुख संकट; यह परिग्रह सरितासम तूल ॥ ४१ ॥
मालिनी ।
कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्धं द्वेषदस्युप्रदोषः ।
सुकृतवनदवाग्निर्मार्दवाम्भोदवायु
र्नयनलिनतुषारो ऽत्यर्थमर्थानुरागः ॥ ४२ ॥
मनहरण ।
कलह गयन्द उपजायवेको विधगिरि; कोप गीध अघायको सुस्मशान है । सकट भुजंगके निवास करवेको विल; वैरभाव चौरको महानिशा समान है | कोमल सुगुनघनखंडबेको महा पौन; पुण्यबन दाहवेको दावानल दान है । नीत नय नीरज नसावेको हिम रासि; ऐसो परिग्रह राग दुखको निधान है ॥ ४२ ॥ शार्दूलविक्रीडित |
प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पद्मसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ४३
tetort torte to te to te to teet tor betort teet