________________
विजापुरका लेख राजेन संदत्तं ॥ (१२) (कर्पा)सकांस्यकुंकुमा(पुर)माजिष्टादिसर्व
मांडस्य । (द)श दश पलानि मारे देयानि विक२९ .... ॥ (१३) आदानादेतस्माद् भागद्वयमर्हतः कृतं गुरुणा।
शेषस्तृतीयभागो विद्याधनमात्मनो विहितः ॥ (१४) राज्ञा तत्पुत्रपौत्रैश्च गोष्ठया पुरजनेन च । गुरुदेवधनं रक्ष्यं नोपे(क्ष्य हितमीप्सुभि.) ॥ (१५) दत्ते दाने फलंदानात् पालिते पालनात्
फळं । (भक्षितो)पेक्षिते पापं गुरुदे३० (वधने)धिकं ।। (१६) गोधूममुद्गयवलवणराल(का)देस्तु मेयजा
तस्य । द्रोणं प्रति माणकमेकमत्र सर्वेण दातव्यं ॥ (१७) बहुमिर्वसुधा भुक्ता राजमिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ (१८) रामगिरिनंदकलिते विक्रमकाले
गते तु शुचिमा(से)। ३१ (श्रीम)बलमद्रगुरोविदग्धराजेन दत्तमिदं ॥ (१९) नवसु शतधु
गतेषु तु षण्णवतीसमधिकेषु माघस्य । कृष्णकादश्यामिह समर्थितं मंमटनृपेण ॥ (२०) यावद् मघरममिभानुमरतं भागीरथी भारती मास्व(भा)नि भुजंगराजभव(नं) भाजद्मवांमोधयः ।
ति(प्ठं)३२ त्यत्र सुरासुरेंद्रमहितं (जै)नं च सच्छासनं श्रीमत्केशवमूरि
संततिकृते तावत् प्रमयादिदं ॥ (२५) इदं चाक्षयधर्मसाधनं शासनं श्रीविदग्धराज्ञा दत्तं ॥ संवत् ९७३ श्रीमंमट (राज्ञा समाथ)तं संवत् ९९६ । सूत्रधारोद्भव(शत)योगेश्वरेण उत्कीर्णेयं
प्रशस्तिरिति । [ इस बृहत् शिलालेखके दो भाग है। दूसरा भाग जो २३वीं पंक्तिसे शुरू होता है समयकी दृष्टिसे पहलेका है। इसमे राष्ट्रकूट कुलके राजा हरिवौके पुत्र विदग्धराजका वर्णन किया है। आचार्य