________________
जैनशिलालेख-संग्रह
[८१हेतुनयसहनमंगकाकीणं । भव्यजनदुरितशमनं जिनेंद्रवरशासनं जयति ॥ (१) आसीद् धोधनसंमतः शुमगुणो मास्वत्प्रतापोज्वलो विस्पष्टप्रतिमः प्रभाक्कलितो भूपोत्तमांगार्चितः ।
योषित्पी२४ नपयोधरांतरसुखाभिष्वंगसंलालितो यः श्रीमान् हरिवर्म उत्तम
मणिः सद्वंशहारे गुरौ ॥ (२) तस्माद् बभूव भुवि मरिगुणोपपेतो मपप्रमतमुकुटार्चितपादपीठः । श्रीराष्ट्रकूटकुलकाननकल्पवृक्षः श्री
मान् विदग्धनृपतिः प्रकरप्रतापः ॥ (३) तस्माद् भप-- २५ गणा'तमा (कीतः) परं भाजनं संमतः सुतनुः सुतोतिमतिमान
श्रीममटो विश्रुतः । येनास्मिन् निजराजवंशगगने चन्द्रायितं चारुणा तेनेदं पितृशासनं समधिकं कृत्वा पुनः पाल्यते ॥ (४) श्रीबलमद्राचार्य विदग्धनृपजितं समभ्यर्य । आचंद्राकं यावद्
दत्तं भवते मया२६ ॥ (५) (श्रीहस्ति)कुण्डिकायां चैत्यगृहं जनमनोहरं भक्त्या।
श्रीमदबलभद्रगुरोर्यद्विहितं श्रीविदग्धेन ॥ (६) तस्मिन् लौकान् समाहुय नानादेशसमाग(ता)न् । प्राचंद्रार्क स्थिति यावच्छासनं दत्तमक्षयं ॥ (७) (रू)पक एको देयो वहतामिह विंशतः प्रवह
णानां । धर्म२७ .."क्रयविक्रये च तथा ॥ (८) संभृतगंव्या देयस्तथा वस्त्याश्च
रूपकः श्रेष्ठः । घाणे घटे च कर्षो देयः सर्वेण परिपाट्या ॥ (९) श्री(मह)लोकदत्ता पत्राणां चोल्लिका त्रयोदशिका । पेल्लकपेल्लकमेतद् द्यूतक(रैः) शासने देयं ॥ (१०) देयं पलाशपाटकमर्यादा
वर्तिक२८ .... । प्रत्यरघ() धान्याढकं तु गोधूमयवपूर्ण ॥ (११) पेडा च
पंचपलिका धर्मस्य विशोपकस्तथा मारे । शासनमेतत्पूर्व विदग्ध