________________
-५४]
बदनगुप्पे ताम्रपत्र ५८ तगुणोजतः (1) तस्मै तं ग्रामं भदात् स्वपुत्र श्रीशंकरगण्ण
विज्ञापनेन श्रीकम्न्देवः श्रीविजय. ५९ बसतये तलवननगरे प्रतिष्ठितायै । तस्य सीमान्तराणि बडगण
दिरे पोजचतुर्थ पत्र : दूसरी भोर ६. लि बडगण पदुवण कोनेदु पोसत्तिगल्लु पदुवणसीमे कदम्ब
गेरेय पेवं६. ग पद्धवण तेंकण कोनेदु पोंगुल्लन्तिय तेजोल्वे तेंकण सीमे
बेलक्काल तेसो६२ ल्वे तेंकण मूरण कोर्नेदु मुदुवनि कोरलु मूदणसोमे कल्लि
बेट्टिन मूडण पोरे६३ ये मूरु बेटु भोलगु मूहण बदगण कान्नेदु बदनिदिय नगण
भोगवे ६४ भस्य दानस्य साक्षिणः पण्णवतिसहनविषयः प्रकृतयः ६५ योस्यापहर्ता लोमान्मोहात् प्रमाईन च स पंचमिमहद्भिः
पातकै () संयुक्तो ६६ भवति यो रक्षति स पुण्यमाग मवति भपि चात्र मनुगीता (6)
श्कोका (6) स्वदत्ता परदत्तां ६७ वा यो हरंत बसुन्धरां (1) षष्टिं वर्षसहस्राणि विष्ठायां जायते
क्रिमिः (1) स्वं दातुं ६८ सुमहच्छक्यं दुःखं भन्यस्य पालनं (1) दानं ना पालनं बेत
दानाच्छयोनुपापाँचवाँ पत्र : पहली भोर ६९ कनं (11) बहुर्मिवसुधा भुक्ता राजभिस्सगरादिमिः (१) यस्य
यस्य यदा भूमि (6) तस्य