________________
२८ जैन शिलालेख-संग्रह
[५४यक्षिणियोंकी है और इनके शिरोभागमें जिनमूर्तियां खुदी हैं। अक्षरोंकी लिपि तथा मूर्तिशिल्प ८वीं-९वीं सदीके है । ]
[ Medicval Indian Sculpture in the
British Museum P. 41-42]
बदनगुप्पे ( मैसूर)
संस्कृत-कमड, शक ७३० = सन् ८.८ [ इस ताम्रपत्रके पांच पत्रोंमे-से पहले तीन पत्र द्वितीय भागके लेख क्र० १२३ के समान है जिनमे राष्ट्रकूट राजाओंका वंशवर्णन गोविन्दराज३ तक किया गया है । ]
चतुर्थ पन्न : पहली ओर ५. धारावर्षश्रीवल्कममहाराजाधिराजस्य पुत्रः शौचाचारप्रभुर्गुण
गणप्रण५२ मितसमस्त लोकः परोपकारकरुणापरः परमेश्वरचरणारविन्दवन्द
नाभिनन्दनः र५३ णावलोकश्रीकम्भराजः पुनार एडेनाविषये वदनोगुप्पे नाम
ग्रामः तलव. ५४ ननगरं अधिवसति विजयस्कन्धावारे । त्रिंशदुत्तरेवतीतेषु शक
वर्षेषु कार्तिक५५ मास-पौर्णमास्यां रोहिणोनक्षत्रे सोमवारे कोण्डकुन्देयान्वय
सिमलगे५६ गूरुगण कुमारणन्दिमट्टारकस्य शिष्यः एकवाचार्यगुरुः तस्य
शिष्यो वधमा५७ नगुरुः (१) सर्वप्राणिहितः साक्षात् सिदान्तानुगमोडतः (1)
शान्तः सर्वज्ञकल्पोयं नयोज