________________
-२२]
गोकाक ताम्रपत्र २५ स्वदत्तां परदत्तां वा यो हरंत वसुंधर (1) षष्टिवर्षसहस्राणि
नरके पच्यते तु सः (॥२३) [ यह ताम्रपत्र कदम्बवंशीय राजा मृगेशके पुत्र रविवर्मा द्वारा दिया गया था। हरिदत्तके निवेदनपर राजाने सिद्धायतनकी पूजा तथा संघकी वृद्धिके लिए कोरमंग ग्रामकी कुछ जमीन दान दी ऐसा इसमें निर्देश है । दानकी तिथि राज्यवर्ष ३४ के चैत्र शुक्ल पक्षकी पुण्यतिथि कही गयी है।
[ए. रि० मै० १९३३ पृ० १०९]
२२ गोकाक ताम्रपत्र (जि० बेलगांव, मैसूर )
६-७वीं सदी, संस्कृत-नागरी १ स्वस्ति ॥ वर्धतां वर्धमानेन्दोर्वर्धमानगणोदधेः । शासनं नाशित२ रिपोर्मासुरं मोहशासनं ॥ (१) इहास्यामवसर्पिण्यान्तीर्थ३ कराणां चतुर्विशतितमस्य सन्मतेः श्रीवर्धमानस्य वधमा४ नायां तीर्थसन्ततावागुतायिकानां राज्ञामष्टसु वर्षशते५ षु पंचचत्वारिंशदप्रेषु गतेषु राष्ट्रकूटान्वयजातश्रीदे
दूसरा पत्र : पहला माग ६ जमहाराजस्यामिमतः श्रीसेन्द्रकामलकुलांबरोदितदी• प्रदिवाकरो विजयानन्दमध्यराजात्मजः श्रीमानिन्द्रणन्दाधि८ राजः स्ववंश्यानामात्मनश्च धर्मवृद्धये कमाण्डीविषये ९ पर्वतप्रत्यासमजलारनामे जम्बूग्वण्डगणस्थाय ज्ञान१० दर्शनतपस्सम्पञ्चाय आर्यणन्याचार्याय भगवदह