________________
१४
जैन शिलालेख -संग्रह
[ २१
१४ धर्मार्थ हरिदत्तेन सोयं विज्ञापितो नृपः (1) स्मितज्योत्स्नाभिषिक्तेन वचसा प्रत्यभाषत ( ॥। १३ )
द्वितीय पत्र : दूसरा भाग
१५ चतुस्त्रिंशत्तमे श्रीमद्रराज्यवृद्धिसमासमा (1) मधुर्मासस्तिथि : पुण्या शुक्लपक्षश्च रोहिणी ( ॥ १४ )
१६ यदा तदा महाबाहुरासंधामपराजित: ( 1 ) सिद्धायतन पूजार्थं संघस्य परिवृद्धये ( |१५ )
१७ सेतोरुपलकस्यापि कोरमंगाश्रितां महीम् (1) अधिकान्निवर्तनान्येव दत्तवां स्वामरिन्दमः ( ॥१६ )
१८ आसन्दी दक्षिणस्याथ सेतोः केदारमाश्रितम् (1) राजमानेन मानेन क्षेत्रमेकनिवर्तनम् ( १७ )
१९ समणे सेतुबंधस्य क्षेत्रमेकनिवर्तनम् (1) तच्चापि राजमानेन वेटिकोटेन्निनिवर्तनम् (॥१८ )
२० उच्छादिपरिहर्तव्ये समाधिसहितं हितम् (1) दत्तवांश्श्रीमहाराजसर्वसामन्तसंनिधौ (118९ )
२१ ज्ञात्वा च पुण्यमभिपालयितुर्विशालं तसंगकारणमितस्य च दोषवताम्
२२
तीसरा पत्र :
"श्रम स्खलित संयमनैकचित्ताः संरक्षणेस्य जगतीपतयः प्रमाणं ( ||२० )
२३ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः (1) यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ( 1२१ )
२४ अर्दितं त्रिभिर्मुक्तं सद्भिश्च परिपालितम् (1) एतानि न निवर्तन्ते पूर्वराजकृतानि च ( ।।२२)