________________
काप ताम्रपत्र लेख
५२ (बैंदु) विशेषवागि यिरिसिद अक्कि मूडे २ अंतु मक्कि मूडे
यिप्पत्तनाकु ५३ यो धर्मद स्थलदरित बल्लारिंगे अनाय सनाय सल्लदु इल्ल श्रा
५४ बोलिंगे विष्टि विडार सल्लदु काणिके देसे अप्पणे पददल्लि येत्तु
सलदु मेंदु ५५ सर्वमान्यचागि तिरुमलरसराद महहेग्गडेयरु अवर नालिनवरु ग५६ गएणसामंतरु सह तम्म धर्मपरिणामनिमित्तवागि तम्म स्वरुधि५. विंद गुरुभक्तियिद वोडंबटु बरसि कोट्ट तांत्रशासन इंत५८ पुदक्के साक्षिगलु अधिकारि कांतसेष्टि चटं विक्रसेटि सामणि
संकर५६ सेट्टि राजसेट्टि बग्गे(से)ष्टिय अलिय केसण मूलूर बेलिले
बिरुमाल ६० दुग्ग बंडारि बिरुसामणि पितिनवर वुमयान्म(त)दि मं६१ गलूरु संकै सेनबोवन बरह । यिंती धर्मशास(न)के मंगल६२ महा श्री श्री श्री ॥ स्वदत्ताद् द्विगुणं पुण्यं परदत्तानुपालनं । ६३ परदत्तापहारेण स्वदतं निष्फलं भवेत् ।। दानपालनयोमध्ये ६४ दानाच्छ योनुपालनं । दानात्स्वर्गमवाप्नोति पालनादच्युतं ६५ पदं । यी धर्मशासनके पावनानोब्ब जैननादव सप्पिदरे बेलुगु६६ लद गुम्मटनाथ कोपणद चंद्रनाथ ऊर्जतगिरिय नेमीश्वर६७ मोदलाद जिनबिंबगलनोडद पापके होहरु शैवनादरं प६८ वतगोकर्ण मोदलादवरल्लि कोटिलिंगवनोडद पापक्के होहरु ६९ वैष्णवनादरे तिरुमलेमोदलादवरल्लि कोटिविष्णुमूर्तियनोड७० द पापक्के होहरु ।। मद्रं भूयाजिनशासनस्य ।। श्री