________________
-३९०] गेस्सोप्पेका लेख
२० १६ ..."येसेच राजहृदयंगलु मिनगलाद वद्भुतं । श्रीमदेव
गुरुगुणाद्भुतमहानागेन्द्रपंचा१७ स्थसन्दिई हासद बैहालि महाराकिनीनामोपद्रवं एल्लवं....
श्रीपार्श्वतीर्थेश्वरा१८ वासमं श्रीमदनन्तपालंगीगे नित्यं दीर्घायुमं श्रीयुमं अन्सा
नगिरियपुरवराधीश्वरं मासा.. १९ वनियंककार मावंगेमलेव रायरगण्ड शिवसिंहासनचक्रवर्ति
परसालुवदहविमाड कलिगल मुखद २० सम्यकचूडामणि वसन्तराज्यचातुर्वर्ण्यक्के "हलुव रायरगण्ड
हैवेभूपालं सुखसंकथाविनो२१ ददि राज्यं गेय्युत्तिरलु भा गैरसोप्पेय महाजनंगल गुणं
गलेन्तेन्दोडे ॥ ॥ अदरोल नानाजा२२ तिपरदरग्रणी सम्यकरादी नैनर पडेवर् जैनमार्गाश्रयजलनिधि
संवर्धितपूर्णचन्द्रर् मुदमं क्रोधादि२३ मू मादुद्धपेकुलनिवर बिटु"रादर"मुख्यमादधिपनखिल
कलावल्लभर् कोर्तिवेत्तरंताता२४ मादण्डाधिपगल'"सहजात कुलक्षत्रियरादरसुगलन्वयमन्तेन्दोडे
स्वस्ति समधिगतपंचमहा२५ महिमप्रसिद्धमाद बनवासिपुरवराधीश्वरर बैजयन्ती-मधुकेश्वर
लब्धवरप्रसाद मृगमदामोद गोकर्ण... २६ महाबलेश्वरदिव्यश्रीपादपमाराधकर परबलसाधकरुं हरसिबरुवर
शूल निगलंकमल्ल चलदंकराम राय२७ रगण्ड साहसमल्ल गण्डरडावणि सत्यराधेय साहसोग
शरणागतवज्रपंजर पश्चिमसमुद्राधिपतियप्प हैवे२८ क्षत्रियकुलकमलवनमार्तण्ड परनृपतामरस'"पूर्णचन्द्र नेनिसिद
बसवदेवरसरु""देवरसर