________________
२१५
-३१९]
बेलगांवका लेख १९ ब्रह्मगमुद्यचतुरते तनगं वाधिगं गुणपु चागं तनयं कर्णगमत्युश्चति
सरि तनगं मेरुगं भूप्रियत्वं तनगं चंद्रगमहन्मवरू२. चितनगं वारिषेणंगमेंदेशनिशं मन्यालि बग्णिप्पुदु गुणिये नि
सिर्दप्पणं प्रीतिथिदं ॥ श्रीकरणामणिगप्पंगाकलितलस२१ चरित्रे दयितेयलंकाराकोणे विनुते वरवर्णाकृति वागदेवियुचित
नामदिनेसेवल ॥ धनलक्ष्मीपतिपांडुगं नेगल्द कु२२ न्तीदेविगं धर्मनंदन भीमार्जुनरादवोल तनुजरादर् विश्रुतर्
कार्तवीर्यनृपश्रीकरणाप्पणंगमेसेवी वागदेविगं सारशौ२३ र्यनिधान विभुवीचवैजबलदेवर निर्जितारातिगल ॥ अनुपम
विद्यगुद्धविनयं सिरिगोप्पुव चागदेलगे जौवनके विनिर्मला२४ चरणमायुगे विस्तृतकोर्ति वाक्प्रवर्तनेगे ऋतोक्ति तंनेसकर्दि
सले मंडनमागे वर्तिपं जनपतिकार्तवीर्यसचिवैकशिरो२५ मणि बीचनुर्वियोल ॥ इदु तां श्रीकरणप्पणाग्रसुतसत्पुण्यप्रमा
जालमिन्तिदु रट्ट क्षितिपालमंत्रिय रमास्मरावलोकांशु२६ मत्तिदु दल धार्मिकचक्रवतिय दयादुग्धाब्धिवीचिसमभ्युदयं
तानेने बीचिराजन यशं पवित्तु मूलोकमं ॥ विनुतनिज२७ प्रमुगालोचनदाल नयशास्त्रदृष्टि दुर्धरसमावनियोल निशित.
जयास्त्रं विनोददोल नर्मसचिवनेनिपं वैजं ॥ भरदि तंनं नो२८ डिद तरुणीजनवेरेद दिदं मत्तोरनीक्षिसदेरेयदेनल सुरूपन
नतिशयवितरणं बलदेवं ॥ श्रीकार्तवीर्यनृपति२९ श्रीकरणाधिपन बीचणन गुरुकुलदोल लोकोत्तरसुचरित्रविवेकर
मलधारिदेवमुनिपर् नेगल्दर् ॥ आ मुनिमुख्यर् शिष्यर्
भूमीश्वर३० वंद्यरमलतरसिद्धांतश्रीमुखतिलकर् प्रथितोदामगुणर् नेगल्द
नेमिचंद्रमुनींद्रर ॥ निरुपमतपोनिधानर धरणीश्वरजालमौ