________________
२४४
जैनशिलालेख-संग्रह
[३१९६ ल सेणसि राजनेनिपवनावं ॥ स्थिरतेयनुत्तंगतेयं धरिथिसिदा
सेननृपवरोदयदोल भासुरतेजोनिधि पनाभिराम७ नेने कार्तवीर्यरवियुदयिसिदं ॥ विनरिपुप्रतिबिंबालि नितांतं
कार्तवीर्यपदनखदोल चेल्वेनिकुं पूर्वपदाधिम तरनलिदु तन्मंत्रकृतिगे पदेदप्पुववोल ॥ स्थितिकारिणि विमल
गुणान्विते पद्मलदेवि कार्तवीर्यधरित्रीपतिदयिते तो त्रिव६ गोभतिसाधिकेयपरनीतिविद्येवोलेसेवल ॥ जनियिसिदं समस्त
गुणसंकुलसंस्तुतलक्ष्मभूमिपं जननुतकातवीर्य५. विभुगं सतिपालदेविगं सुतं जनियिपचोल जयन्तनमरप्रभुगं
शचिगं मयूरवाहनमवंगवद्रिजेगमंगमवं हरिगं ११ रमाख्येग ॥ वनितेयरं मरुलचुव समाकृतियि सुमनोभिवृद्धियं
जनियिप शीलदि कुवलयके विकासमनीव मयमेयिं जन१२ नयनके कामनो वसन्तनो चंद्रमनो दिटक्के पेलेने विभु लक्ष्मी
देवनेसेवं कविसंकुलकल्पभूरुहं ॥ विजितरिपुराजराजाल्म१३ जे चंदलदेवि लक्ष्मनृपसतियसंवल विजितघटसर्पमदे विश्वजन
स्तुतचारुचरितेयेने धारिणियोल ॥ अवरिवगं कलिकार्तवी१४ यनुं मल्लिकार्जुननुमादर प्रोद्भवसाम्राज्यरामाधिपयुवराज
कुमाररारमजर धनतेजर ॥ जनमेल्लं पेञ्चे चल्लं १५ पेगेवरुरद सेल्लं जयश्रोगे नल्लं मनुमार्ग सत्रिवर्ग' तनगेसेये
निसर्ग गृहीतारिदुर्ग सनयालापं १६ सुरूपं नेगल्दन तिदिलीपं जितारातिभूपं घनशौर्य क्षत्रवयं
सुरकुजसदृशौदार्यनी कार्तवीर्य ॥ १७ श्रीमन्कुलाब्धिवर्धनसोमनेनिप्पुदयविभुविनात्मजनयुद्दामयशो
निधि बीचं भूमाहितं सौम्यवृत्तियं तलेदेसेवं ॥ बीचं१८ गे सुकविसंस्तुतवाचंगादर सुतर् जिनेंद्रमतश्रीलोचनसंनिमरात्म
हिताचरणर् नेगल्द पेर्मणनुमप्पण- ॥ तनगं