________________
- ३१८ ]
बेलगांवका लेख
२३९
३० सुस्थिरलक्ष्मीपतिबीच बैजवळ देवर् सज्जनानंदकर ॥ प्रणुतोद्यत्पात्रदानं व्रतगुणचरितं सज्जिनावासनिर्मापणवात्मोची
३१ शराज्याभ्युदयनयचयं तम्मोलोप्पुत्तिरल धारिणियोल विख्यातितिर्वरे सोगयिपरा गंडरादित्यसेनाग्रणी निबं कार्तवीर्यक्षि३२ तिपतिसचिवोत्तंसनी बीविराजं ॥ सुजनाकर्षणमात्मवल्लमवशीकारं सुहृन्मोहनं कुजनोच्चाटन मन्य मंत्रिचयमानस्तं मनं दुर्णयव
निजमंत्रांगंगलिं रंजिपं विजयश्रीनिधि
३३ जविद्वेषण विवागे कार्तवीर्यं सचिव लक्ष्मीचणं बोचणं ॥ परवधुगनुमतिथं जैनरीय
T
लागदु पर -
३४ वर्तनेयोल जैनरोल धिकं
बीचं तंदरिनृपभुज विजयलक्ष्मयं पतिगीवं ॥ हृदयाह्लादकनादनुर्विगिवनोर्व सर्वसंपद्गुणास्पदबीचानुजवैजणं वि
३५ भूतयो धर्मात्मजं मूर्तियोल मदनं चागदोल बांधवतनूजं जैन पूजाभिषेकदोलिंद्रं नयदोल बृहस्पति रणोद्यत् क्रीडेयोल राघवं ॥ विदि
३६ तजिनागमांत्रुनिधिवर्धनदोल निजवंशवारिजाभ्युदयविधान दोल् बुधमनोमिमतार्पणदोल कलंकमिल्लद हिमरोचि तापकृतियिल्लद भानुषिमू
३७ दवृत्तियिलिद सुरभूरुहं धरेयोलप्पसुतं बलदेवनोपुवं ॥ स्वस्ति समधिगतपंचमहाशब्दमहामण्डलेश्वरं कार्तवीर्यदेवं निजानु
1
,
३८ जयुवराजकुमारवीरमल्लिकार्जुनदेवं बेरसु वेणुग्रामस्कम्बावारदोल साम्राज्य पुखमनुभवि सुत्तमात्मीय श्रीकरणाप्र
३९ गण्यनुमखिलमंत्रिजनवरेण्यनुमध्य बीचिराजं माडिसिद