________________
२३८
जैनशिलालेख-संग्रह २. चिंतामणि बेलपर्गेनल्के रंजिपनुदयं । ललितगुणौघं लक्ष्मीनिलयं
संश्रितमधुब्रतं तलेदं निर्मलमप्पुदयसरोवरदोल उदयमं पुरुष
पुंडरीकं बी२२ चं ॥ प्रकटश्रीनिधि बीचणं कुलगृहं शीलक्के लीलाश्रयं सुकृत
बकुद्भवमंदिरं सिरिंगे सेवास्थानकं सद्गुणक्के कलाभ्यासपदं
सरस्वतिगे संचारालयं २३ धर्मकार्यकलापक्कमिवृद्धिगेहममलाचारकेनल रंजिपं ॥ बीचंगे
सुकवि संस्तुतवाचंगादर् सुतर् जिनेंद्रमतश्रीलोचनसंनिभरात्महिता२४ चारपर नेगलद पेमणनुमप्पण- ॥ पापापहारिजिनपश्रीपदभक्तं
सुपात्रसंकुलदानन्यापारगमितदिननेनिपी पेमेंगे पेर्मणं
तवर्मनेयादं ॥ २५ स्थिरपद्मोदयमंबुजक्के कमलं पद्माकरक्कंबुजाकरमुद्यानवनक्के पूर्ण
फलिताराम पुरकोप्पुवंतिरे लोकोत्तमकार्तवीर्यनृपराज्यं२६ गोप्पुवं सद्गुणाभरणं श्रीकरणाग्रगण्यवेनिसिर्दप्पं जगं बाप्पेनल ॥
अनवद्योक्ति विनूतवाणिगुण्देशं चागमस्वप्नभूजनिकायकतिविस्म२७ यस्थितिकरं जैनक्रमांमोजपूजनमैंद्रवजविभ्रमश्रुतिलसत्संवादिये. ____दंदनिंद्यनयश्रीकरणाप्पणंगे दोरेयारी धात्रियो२८ क धार्मिकर् ॥ अचलितगुणनिलयं चतुरचतुर्मुखनेनिसुवप्पण
वल्लभे सुप्रचुरविवेकास्पदचारुचरिते वागदेवियेंब पेसरिंदेसेवल ॥
वरवा२६ गदेविगमप्पणप्रभुगमादर् नंदनर् श्रीजिनेश्वरमार्गप्रतिमासक
प्रविलसदनत्रयंगल विनेयर पूर्वार्जितपुण्यदिंदे निरुतं मेवेत. वेखते