________________
२८२]
सोमपुरका लेख ४६ लाराधनालब्धबुद्धिः सिद्धान्ताम्मोनिधाम"मृतास्वाद"दीक्षा.
शिक्षासुरक्षा"क्रवाक्पतिनिपुण: सन्ततं मन्यसेव्यः सोयं । ५. दाक्षिण्यमूतिर्जगति विजयतेवासुपूज्यव्रतीन्द्रः (1) तदनन्तरं
सुरराजेन्द्रमदेमदन्तचयदोल दिग्गामि ''मन्दिरदोल म५१ र्गकराल वि."लतमी हिमाद्रिकूटंगलोल धरणान्द्रोद्धकिरीटकूट
तलदाल वाग्देवि 'येन्दरिवल श्रीमुनि वज्र५२ नन्दिय गमीरोदार वलसित"जं. ५३ गल कोडिनोल पोदलदेसेदु मन्दरमनेयदे 'यशोलतेये मुनि
वज्रनन्दिय ५४ इंगडलनरुवलि"वज्रनन्दिवतिया। तत्स५५ मयदोल कुमारनन्दु समस्तप्रभुगावुण्डगलि नाड कायु"प्रताप
चक्रवर्ति वीरबल्लाल ५६ देवनं काणलवेडि बन्दिदल्लि अभिनवश्रीशान्तिनाथदेव""ममष्ट
विधार्चनेयुमं पूजेयुमं ऋषियराहारदानमुमं ५७ कण्डु पिरिदुं सन्तसं माडि देवर श्रीकार्यक्के "नाडगौण्डुगल
तम्मोलैकमत्यवागि प्रतापचक्र५८ वर्ति वीरबल्लालदेवं बन्दु शान्तिदेवरष्ट-विधाच नेगं खण्डस्फु
टितजीर्णोद्धारक ऋषियराहारदानक्कवागि ५९ शकवर्ष १११४ नेय विरोधिकृत्संवस्मरद उत्तरायणसंकवाण
दन्दु"वज्रनन्दिसैद्धान्त-देवरिगे धारापूर्वक ....."नाड मैसेनाड ६० गुम्मनवृत्तियोलु'"मुञ्चण्डियं कडलहल्लियं.""कडलहल्लिय ईशा
न्यद नारेना६१ ड सन्तेनाडा गपिणनाड"नडदु येलुवलद सीमेय नट्ट कल्लु ___ अल्लि गुरविनगुण्डिये "मरनितालेयमो - ६२ रडिमोरडि चंचरिवल्लद तडि कडलेयहल्लिय भाग्नेयदलुरिद.
वालिकेय लविवल्लिय गुम्मनवृत्तिय ना