________________
जैनशिलालेख संग्रह
[२८२३७ तलकाहु-गंगवाहि-नोलम्बवाडि-बनवासे - पानुंगल-हुलिगेरे-हल.
सिगे-बेलवल-तलबलि-तलियगगोण्ड भुजबलवीरगं३८ गनेकांगीर सनिवारसिद्धि गिरिदुर्गमहल बलदंकरामनसहाय
शूर निश्शंकप्रतापचक्रवर्ति श्रीवीरबल्लालदेवनसंख्यातनिजचतु
रंगबलं ३९ बेरसु सेवुणबलमेल्लमं वीरविलासनेम्ब पट्टमानदिं ताल दुलदुलिये ।
सेवुणबलजलधि-बडवानलनकांगदि सप्तांगसा४० म्राज्यमनलवडिसि राष्ट्रकण्टकर निर्मूलमं माडि कल्याणपर्यन्त___मागि सुखसंकथाविनोददि राज्यं गेय्युत्तमिरे ४१ तद्राज्यपूज्यमप्प राजधानि दोरसमुद्र दोलु श्रीमद्वादीमसिंह ___तार्किकचक्रवर्ति श्रीपालविद्यदेवरुमवर गुड्डुगल मा४२ रिसैट्टियुं कण्णिसेट्टियु मरतिसेष्टियुमिन्ती नाल्बलं नानादसियुं
नगरमु श्रीमदभिनवशान्तिनाथदेवर मव्यजिनालयममि४३ प नगरजिनालयमं माडिसिद राजसेट्टियन्वयमुमाचार्यवलियु
मेन्तेन्दोडे(1)श्रीमद्रमिलसंधेस्मिन् नन्दिसंघांस्त्य४४ रंगल:(१)अन्वया माति निश्शेषशास्त्रवाराशिपारगैः(1)श्रीवर्ध
मानस्वामिगल धर्मतीर्थ प्रवर्तिसुवल्लि गौतमस्वामिगलिं मद्रबा४५ हुस्वामिगलिं भूतबलिपुष्पदन्तस्वामिगलिं''सुमतिमटारकरिन
कलंकदवरिन्दं वक्रप्रवाचायरिं वज्रनन्दिगाल सिंहनन्दिगलिं
परवादिमल्लरि ४६ श्रीपालदेवरि श्रीहेमसेनरि दयापालमुनीन्द्ररि श्रीविजयदेवरि
शान्तिदेवरि पुष्पसनदेवरि चक्र४७ वर्ति श्रावादिराजदेवरि श्रीशान्तदेवरि शब्दब्रह्मस्वामिदेवरि
अजितसेनपण्डितदंवरि मल्लिषेणमलधारिस्वामिगलिं ४८ श्रीपालविद्य गद्यपथवचोविन्यासं निसर्ग विजयविलासं । तद
नन्तरं श्रीमत्त्रविविद्यापति-पदकम