________________
२१२
जैनशिलालेख-संग्रह
[२८२-- १३ सिंह ॥ () पडेमातेम्बन्दु कण्डंगमृतजलधि तां गर्वदि गण्ड
वातं नुडिवातंगेन नेम्बै प्रलयसमयदोल मेरेयं मोरि बर्षा
कडलन्१४ नं कालमन्नं मुलिद कुलिकनन्नं युगान्ताग्नियन्नं सिटिल सिंगदन्नं पुरहरनुरिगण्णनभनी नारसिंह । (१०) रिपुसपंदर्प
दावानलबहलशि१५ खाजालकालाम्बुवाहं रिपुभूपालप्रदीपप्रकरपटुतरस्फारझंझासमीर
रिपुनागानीकताक्ष्य रिपुनृपलिनी१६ षण्डवेतण्डरूपं रिपुभूभृद्भरिवज्रं रिपुनृपमदमातंगसिंह नृसिंहं ।।
(११)"पोगल्द तीव्रप्रताप""गिदु पोगलदुदं मा१७ ण्डोडं शत्रुगात्रप्रगलद्रक्तप्रवाहप्रबलगुरुवानमुं शत्रुभूभृद्भूरि___ सन्दोहदाहप्रचुरचिटिचिटिवानमुं निर्विक१८ रुपं पोगलुत्तिद्दु नृसिंहप्रबल भुजबलाटोपमं धात्रिगेल्लं ॥ (१२)
श्रा विभुविन पट्टमहादेविगे सद्गुणचरित्रदिन्दं सीतादेविगे मि१६ गिलादेचलदेविगे बल्लालदेवनुदयंगेय्दं ॥ (१३) कलिकाल
क्षत्रपुत्रप्रबलतरदुराचारसन्दोहदिन्दं-पोले पोर्दल पेसि बेसत्तलच२० लिद महाकान्तेयं रभिसलका जलजाभं ताने बन्दिन्तवतरिसि
दवाल वीरबल्लालदेवं कुलजात्याचारसारं नृपवरनुदयंगेयद२१ नाश्चर्यशीयं ॥ (१४) विनयश्रीनिधियं विवेकनिधियं ब्रह्मण्यनं
पूर्णपुण्यननुद्दामयशोर्थियं जितजगत्प्रत्यर्थियं सर्वसज२२ नसंस्तुत्यननुभवद्वितरणश्रीविक्रमादित्यनं मनुजेशर मलेराज
राजनन बरलालनं पोल्वरे । ( १५) उरिंगणनि बन्द चण्डा
निपुर२३ मुरिदवोल चुचुरिलदारुगार्गरि दन्दर धगिल धन्धग धग
चेटे चेल्चेल्चिटिलगटु पोर्दैम्बरवं कैगणमे दिक्पालकर अलवलिय