________________
-२८२ ]
सोमपुरका लेख
२८२
सोमपुर (मैसूर)
शक १९१४ = सन् १९९२, कन्नड
२११
१ श्रीमत्परमगं मीरस्यादवादामोघलांछनं जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनं ॥ (१) जयति सकळ विद्यादेवता -
२ रत्नपीठ हृदयमनुपलेपं यस्य दीर्घं स देव: ( 1 ) जयति तदनु सर्व मिथ्यासमय तिमिरघातिज्योंतिरेकं
शास्त्रं तस्य यत् नराणां (॥२)
३ ... ब्रायदि सहनेम्बानाग पुलियं पोय्दा सल पोय्लक योग ४ ... पलम्बरं राज्यं गेयुसिर्पिनं । ( ३ ) विनयप्रतापमेम्बी जननाथोचितचरित्रयुगदिं जगमं जननयनवेनिसि नेगलदं विनया
५ दिव्यं समस्तभुत्र नस्तुत्यं । (४) आतंगतिमहिमं हिमसेतुसमा६ ख्यातकीर्ति सन्मूतिमनोजातं मर्दितरिपुनृपजातं तनुजातनादनेरेयंगनृपं । (५) बल्लिदरवनीपतिसम्पादितधर्मार्थ
-
७ काम सिद्धिवोलवनीवल्लभरातन तनयर बल्लालं ब्रिट्टिदेवमुदयादित्यं । (६) मूचरर सुगलो ं तां माविसे मध्यमनदागियूँ
८ नृपगुणपद्मावदिनुत्तमनाद माविभवद्भूत जिष्णु विष्णुनृपालं । (७) मलेयं साधिनि माणूदने तलबनं कांचीपुरं कोयतू - हर् मलेनाडा तुलनाडु नीलगिरिया कोलालमार्कोगु नन्गलियुकलंगि विराटराजनगरं बल्लूरिवेल्लं दुर्वारदोलदि
१० लीकेयि साध्यमादुवेणेयार विष्णुक्षमापालनोल् । (८) येनलाल्ं चूडामणि हारमने
११ किनरेश्वरशिरःप्रोतुंग फणि गुणमणिः
१२ सम्यक्तचूडामणिः आ विष्णुवर्धनंगं येनिसिद लक्ष्मादविगमुद् विसदनी भूवित नरसिंहनाहब