________________
-२६५ ]
बिजोलियाका लेख
किं मेरो: श्रृंगमेतत् किमुत हिमगिरेः कूटकोटिप्रकांड किंवा कैलासकूटं किमथ सुरपतेः स्वर्विमानं विमानं । इत्थं यचस्यते स्म प्रतिदिन ममरैर्मर्त्य राजोत्करैव मन्ये श्रीलोलकस्य त्रिभुवनभरणादुच्छ्रितं कीर्तिपुंजं ||८०|| पवनधुतपताकापाणिनो भव्यमुख्यां पटुपदनिनादादाह्वयत्येष जैनः । कलिकलुषमथो दूरमुत्सारयेद्वा त्रिभुवनाव
२६ (भुला) मान्नुत्यतोवालयोयं ॥ ८१ ॥ ( काश्चित् स्था) नकमाघरं ति दधते काचिच्च गीतोत्सवं काश्चिद् बिभ्रति तालकं सुललितं कुर्वति नृत्यं चकाः । काश्विद् वाद्यमुपानयंति निभृतं वीणास्वरं काश्वन यत्रोच्चैर्वकिंकिणीयुवतयः केषां मुद्दे नाभवन् ॥ ८२ ॥ यः सद्वृत्तयुतः सुदीप्तिककितवासादिदोषोज्झितचिंताख्यातपदार्थदान चतुरश्चिंतामणेः सोदरः । सोभूच्छ्राजिनचंद्रसूरि सुगुरुस्वत्पादपंकेरुहे यो भृंगायत एव छोलकवरस्तीर्थं चकारैष सः ॥८३॥ रेवत्याः सरितस्तटे तरुवरा यत्राह्वयंते भृशं
२७ शाखा बाहुळतोत्करैर्न ( रसु ) रानू पुंस्कोकिलानां रुतैः । मत्पुष्पोचयपत्र सत्फलचयैरानि (र्मलें ) वरिमिय मोभ्यर्चयतामिषेकयत
वा श्रीपार्श्वनाथं विभुं ॥८४॥ यावत्पुष्करतीर्थ सैकतकुलं यावच्च गंगाजलं यावत्तारकचंद्रमास्करकरा यावञ्च दिक्कुजराः । यावच्छी जिन चंद्रशासनमदं यावन्म ( हैं ) द्वं पदं तावतिष्ठतु तत् प्रशस्तिसहितं जैनं स्थिरं मंदिरं ॥ ८५ ॥ पूर्वतो रेवतीसिंधुदेवस्यापि पुरं तथा । दक्षिणस्यां मठस्थानमुदीच्यां कुण्डमुत्तमं ॥ ८६ ॥ दक्षिणोत्तरतो वाटी नानावृक्षैरलंकृता । कारित
२८ लोलिकनैतत् सप्तायतनसयुतं ॥ ८७ ॥ श्रीमन्मा (थु) रसंघेभूद् गुणमद्रो महामुनिः । कृता प्रशस्तिरेषा च कवि (कं) ठ (वि) भूषणा ||८|| नैगमान्वय कायस्थछोतमस्य च सूनुना । लिखिता केशवेनेदं मुक्ताफलमिवोज्वला ॥ ८६ ॥ हर सिगसूत्रधाराय
१९५