________________
-२३५] बिजोलियाका लेख
१९॥ १९ क(स्त्र) प्रियास्तिस्रो बभूवर्मनसः प्रियाः । कलिता कमलनीच
लक्ष्मीलक्ष्मीसनामयः ॥५५॥ ततः स मकां कलितां बमाणे गत्वा प्रियां तस्य निशि प्रसुप्तां । शृणुष्व मद्रे धरणोहमेहि श्री (पार्श्वनाथं खलु द)शयामि ॥५६॥ तया स चोको... ( यत्त्वं न हि ) सत्यमेतत् । श्रीपार्श्वनाथस्य समुद्धति स प्रासादमा च करिष्यतीह ॥५७॥ गत्वा पुनलोलिकमेवमूचे भो भक्त शक्तानुगतातिरिक्त । देवे धनं धर्मविधी जिनोष्टौ श्रीरेवतीतारमिहाप पाश्वः ॥५०॥ समुदरेनं कुरु धर्मकार्य स्वं
कारय श्रोजिनचे२० त्यगेहं। येनाप्स्यसि श्रीकुलकर्तिपुत्रपौनोरुसंतान-सुखादिवृद्धिं
॥५५॥ त(देतही) माख्यं वनमिह निवासी जिनपतेस्त एते प्रावाणः शठकमठमुक्ता गगनतः। सदारा(मः) (शश्वत्स) दुपचयतः कुंटसरितोस्तदत्रैतत् स्थानं...(नि)गमं प्रायपरमं ॥६॥ अनास्त्युत्तममुत्तमाद्रिसिखरं साधिष्टमंचोच्छितं तीर्थ श्रीवरलाइकात्र परमं देवोतिमुक्ताभिधः । सत्यश्चात्र घटेश्वरः सुरनतो देवः कुमारेश्वरः सौभाग्येश्वरदक्षिणेश्वरसरो माकड
रिच्छेश्वरी ॥३॥ सत्योंबरेश्वरो देवो ब्रझमहोश्वरावपि कुटि२१ लेशः कर्करेशो यत्रास्ति कपिलेश्वरः ॥६२॥ महानाल-महा
कालिम)रथेश्वरसंशकाः श्रीत्रिपुष्करतां प्राप्ता(:संति) त्रिभुवनाचिंताः ॥६३॥ कीर्तिनाथश्च (केदारः). "मिस्वामिनः। संगमेशः पुटीशश्व मुखेश्वरवटेश्वराः ॥६॥ नित्यप्रमोदितो देवो सिद्धेश्वरगयेश्वराः । (गंगाभेदश्र) सोमेशः गंगानात्रिपुरांतकाः ॥६५॥ संस्नात्री कोटिलिंगानां यत्रास्ति कुटिला नदी। स्वर्णजालेश्वरी देवः समं कपिलधारया ॥६६॥ नाल्पमृत्युन वा रोगा न
दुर्मिक्षमवर्षणं । यत्र देवप्रमावेन कलि२२ पंकप्रवर्षणं ॥६७॥ षण्मासे जायते यत्र शिवलिंग स्वयंभुवं ।