________________
जैन शिलालेख संग्रह
[ २४६
१३ धनालब्धबुद्धिः सिद्धांतां मोनिधानप्रविसरदमृतास्वादपुष्टप्रमोदः । दीक्षाशिक्षा सुरक्षाक्रम कृतिनिपु
१७६
१४ णः सन्ततं भव्यसेव्यः सोयं दाक्षिण्य मूर्तिर्जगति विजयते वासुपूज्यव्रतोद्रः ॥ सत्यशौचकरुणागुणोरकरैहस्य
१५ क्तलोममदमान रोषणैः । शुद्धवृत्तियुतबाधदर्शनैर्वादिराज मुनिराज राजसे ॥ श्रापालनैविद्यश्रीपादप
१६ मान्तरंग संगतभृंगं श्रीपरिपूर्ण होयसलभूपालकमंत्रि माचदण्डाधीशं ॥ जिननाप्तं पोरेद नृपालतिलक श्री
१७ विष्णु (भूपा ) लकं जनकं सं एरेयंगवेग्गड जगद्विख्याते राजन्वे तनगिनिम्मडिदण्डनायकने तां मावं महामंत्रि
ता
१८ येईनला माचिणदण्डनाथने वलं धन्यं परं धन्यने ॥ सुरगुरुमंत्रक्रमदोल घुरदोल सिंहप्रतापनप्र
१९ तिमतेजं सुरतरु वितरणगुणदिं नरसिंहमहीशमंत्रि माचचमूपं ॥ स्वस्ति समस्तप्रशस्तिसहितं श्रा
२० मन्महाप्रधानं माचियणदण्डनायकं तनगे व्रवगुरुगलु श्रुतगुरुगलुमैनिसिद परवादिमल्ल
२१ वादीमसिंह महामण्डलाचार्य श्रीपालनैविद्यदेवर माडदादिदेवर बसदिय केलसद कोरगं देवर्
२२ अष्टविधार्चनंग ऋषियराहारदानक्कवागि शकवर्ष १०७६ नेय श्रीमुख संवत्सरदुत्तरायणसंक्रमण
२३ दंदु महादानंगलं माडु तिर्पा समग्रदोले माचिणदण्डनायकं fani गेय्य होय्सलश्रीनारसिं
२४ हदेवर कब्भुणा नागरहालं सर्वबाधापरिहार वा गियादिदेवर्गे धापूर्वक माडि कोट्ट दत्तियं
"
२५ तु देवदानवादा नागरहाल चतुःसमियप्पुटु मूडलु कल्ल दोणे संचरिवल्ल । श्राग्नेयदल कडवदको