________________
बेलूरका लेख
२४६
बेलूर (मैसूर)
शक १०७६ = सन् ११५३, कन्नड
१ निशेषशास्त्रवाराशिपारगैः । श्रीवर्धमानस्वामिगल धर्मतीर्थ प्र - २ भद्रबाहुमहारकरिं । भूतवलिपुष्पदंतस्वामिगलिंद | एकसंधिसु (मतिगलिंद अ) -
३ कलंकदेव रिंद |
वक्रग्रीवाचार्यरिंद | वज्रदिमहार करिंद
सिंहणं (दि कनक - )
४ सेन वादिराजदेवरिंदं । श्रविजयदेवरिंदं । शांतिदेवरिंदं पुष्पसेन (देव रिंद ।)
५ अजित सेन पंडित देवरिंदं । कुमारमेन देवरिंदं । मल्लिषेण मलधारिंदे (वरिंद)
-२४६ ]
१७५
६ ( श्रुतकीर्ति श्रीपालं वरवाणिश्रीपाल बिरुदवादिसदविस्फार्लं ॥ तमगे -
७
(अ) मदेत्ति धरेगे तम्म मुखदोल षट्तर्कवारा शिविभ्रममापो... ८ रुमं कील्पडिसित्तु पेंपिनेस कं श्रीपालयोगींदर ॥ आवन
विषयम...
१ (ग) द्यपद्यवचोविन्यासं निसर्गविजयविलासं । कश्चिद् वादविनोदकोविद...
१० दक्षः कश्चन कश्चनापि गमको वाग्मी परः कश्चन । पांडित्ये सुचतुर्विधेपि निपुण. श्रीपालदेवः पुनस्तर्कव्याकरणागम
११ प्रवणधस्त्रैविद्यविद्यानिधिः । अवर सघर्मर । वर्गत्यागद सूचित मार्गोपन्यासदलम मार्नुडियकामगंगवरदे
१२ नल्के निरर्गलमादत्तनन्तवीर्यप्रतियो || आ श्रीपाल नैविद्यदेवर शिष्यर् ॥ श्रीमत्त्रैविद्यविद्यापतिपदकमलारा